________________
अनुयोगचन्द्रिका टीका सूत्र २२१ अनुमानप्रमाणनिरूपणम् ६७ सेस' इत्यादि । अथ किं तत् शेषवत् ? इति शिष्यप्रश्नः । उत्तरयति-शेषवत्पुरुषार्थोपयोगिनः परिजिज्ञासितादवादेरन्यो यो तदीयो हेषितादिः स शेषः, स गमकत्वेन यस्यास्ति तदनुमान शेषवत् । तदनुमान कार्येण कारणेन गुणेन अवयवेन आश्रयेण च भवति, अत इदं पञ्चविधं भवति । तत्र कार्येण कारणस्य अनुमानं यथा-शङ्ख शब्देन, भेरि ताडितेनेत्यादि । अयं भावा-शवस्य शब्दं श्रुत्वा जनः शङ्खमनुमिनुते, भेस्वाडनं श्रुत्वा भेरिमनुमिनुते, तथा-गजिनेन वृषभ, केकायितेन केकारवेग मयूर, हेषितेन हय, गुलगुलायितेन गज, घनघनायितेन रथं च अनुमिनुते । इति । तथा-कारणेन कार्यस्यानुमानं भवति । यथा-कश्चिद् विशिष्टमेघाडम्बरदर्शनाद् दृष्टिमनुमिनोति । उक्त चहै । शेषवत् अनुमान के विषय में इस प्रकार समझना चाहिये-पुरुषाथोपयोगी एवं परिजिज्ञासित, ऐसे जो अश्वादिक हैं, उनसे भिन्न जो उन्हीं का हेषित आदि हैं वह-यहां शेष पद का वाच्य है। यह शेष जिस अनुमान में गमकरूप से है, ऐसा वह अनुमान शेषवत् अनुमान है। इस अनुमान में कहीं कालिग से कारण का अनुमान किया जाता है, कहीं कारण से कार्य का अनुमान किया जाता है और कहीं गुण आदि से गुणी आदि का अनुमान किया जाता है । कार्य लिङ्ग से कारण का अनुमान इस प्रकार से होता है-जैसे किसी पुरुष ने नभस्थल में जल से भरे हुए काले २ मेघ देखे-तब वह अनुमान करता है कि 'वृष्टिः भविष्यति-विशिष्टमेघान्यथानुपपत्तः' वृष्टि होगी-क्योंकि ऐसे मेघवृष्टि के लिये ही होते हैं अन्यथा-यदि वृष्टि होनेवाली नहीं होती, तो ऐसे मेघ भी नहीं होते। यही विशिष्ठ રીતે સમજવું જોઈએ કે-પુરૂષાર્થોપયોગી અને પરિજિજ્ઞાસિત, એવા જે અશ્વાદિકે છે, તેમનાથી ભિન્ન જે તેમના જ હેષિત વગેર છે, તે અત્રે શેષપદ વાચ્ય છે. આ શેષ જે અનુમાનમાં ગમનરૂપમાં છે, અવું તે અનુમાન શેષવતુ અનુમાન છે. આ અનુમાનમાં કોઈ સ્થાને કાર્યલિંગથી કારણ અનુમાન કરવામાં આવે છે, અને કેઈ સ્થાને ગુણ આદિથી ગુણી આદિનું અનુમાન કરવામાં આવે છે. કાર્યલિંગથી કારણનું અનુમાન આ પ્રમાણે થાય છે. જેમ કેઈ પુરૂષે નભ સ્થળમાં જલપૂર્ણ કાળા કાળા વાદળ જેથા, ત્યારે તે अनुमान ४३ छ 'घृष्टिः भविष्यति-विशिष्टमेघान्यथानुपपत्तेः' हि यश કેમકે આ જાતનાં વાદળાએ વૃષ્ટિ માટે જ હોય છે. અન્યથા જે વૃષ્ટિ થવાની ન હતા તે એવાં વાદળાઓ પણ હેત નહિ. એજ વિશિષ્ટ