________________
अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम्
५२१
विषयेऽपि विशेषदृष्टमनुमानं बोध्यम् । इदं विशेषदृष्टमनुमानं कालत्रयविषयं भवतीति दर्शयितुमाह- 'तस्स समासभ' इत्यादि तस्य विशेषदृष्टस्यानुमानस्य समासतः - संक्षेपतस्त्रिविधं ग्रहणं भवति । यथा - अतीतकालग्रहणं प्रत्युत्पन्नकालग्रहणम् अनागतकाळग्रहणं चेति । तत्र - अतीतकालविषयं ग्राह्यस्य वस्तुनो ग्रहणं = परिच्छेदः - अतीत काळ ग्रहणम् । प्रत्युत्पन्नकालः = वर्तमानकालस्तद्विषयं ग्रहणं प्रत्युत्पन्न कालग्रहणम् । अनागतका लो = भविष्यत्कालस्तद्विषयम् - अनागतकालग्रहणम् । कालत्रयवर्त्तिनोऽपि विषयस्यानुमानात् परिच्छेदो भवतीत्यर्थः । तत्र
दृष्ट है । इस प्रकार से कार्षापण आदि में विशेष दृष्ट अनुमान की प्रवृत्ति कर लेनी चाहिये । यही बात 'बहूणं करिसावणाणं मज्झे पुरुषदिट्ठे करिसावणं पञ्चभिज्जाणिज्जा- अयं से करिसावणे) इस सूत्रपाठ द्वारा दिखलाई गई है । यह विशेषदृष्ट अनुमान भूत, भविष्यत् और वर्तमान इन तीनों कालों को विषय करता है। इस बात को अब सूत्रकार कहते हैं- (तस्स समासओ तिविहं गहणं भवइ) उस विशेषदृष्ट अनुमान का विषय संक्षेप से तीन प्रकार का होता (तं जहा) जैसे (अईथकालग्गहणं, पडुप्पण्णकालग्गहणं, अणागयकालगहणं) अतीन काल का विषय वर्तमान काल का विषय और भवि ष्यत् काल का विषय । तात्पर्य कहने का यह है कि मनुष्य इस विशेष दृष्ट अनुमान की सहायता से अतीत काल में जो बात: हो गई उसे, वर्तमान काल में जो बात हो रही हो उसे और भविष्यत् में जो
એટલા માટે આ અનુમાન વિશેષ દૃષ્ટ છે. આ પ્રમાણે કાર્બોપણુ વગેરેના સબધમાં પણ વિશેષ દેષ્ઠ અનુમાનની પ્રવૃત્તિ કરી લેવી ોઇએ. એ જ વાત बहूण करिस्रावणाणं मज्झे पुव्वदिट्ठे करिसावणं पञ्चभिज्जाणिज्जा - अयं से करिसावणे) मा सूत्रपाठ वडे સ્પષ્ટ કરવામાં આવી છે. આ વિશેષષ્ટ अनु માન ભૂત, ભવિષ્ય અને વર્તમાન આ ત્રણે કાળોને વિષય બનાવે છે. या वातने सूत्रअर स्पष्ट कुरे छे. (तस्स समासओ तिविहं गहणं भवइ) ते विशेषदृष्ट अनुमानने विषय संक्षेपमा प्रहार होय छे. (तंजहा) भ (अईयकालग्गणं पडुपण्णकालज्ञाहणं, अणागय कालग्गहणं) अतीतगणना विषय, વમાનકાળને વિષય, અને ભવિષ્યકાળના વિષય તાત્પય આ પ્રમાણે છે કે મનુષ્ય આ વિશેષ દૃષ્ટ અનુમાનની સહાયતાથી અતીતકાળમાં જે વાત થઈ ચૂકી છે, વર્તમાનકાળમાં જે વાત થઈ રહી છે, અને ભવિષ્યમાં
अ० ६६