________________
५१४
अनुयोगद्वारसूत्रे ग्न्याश्रयत्वेनापि लोके प्रसिद्धत्वादत्रापि तदुपन्यासः कृत इति नास्ति कश्चिद्दोषः। तथा-आकृत्यादिभिश्च मनसोऽप्यनुमानं भवतीत्यपि बोध्यम् । उक्तं च
आकारैरिङ्गितर्गत्या, चेष्टया भाषणेन च ।
नेत्रवाविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः ॥इति।। तदेतत् शेषवदनुमानम् ॥ सू० २२१ ॥ - अब दृष्टसाधयंवदनुमानं निरूपयति
मूलम्-से किं तं दिसाहम्मवं? दिटुसाहम्मवं दुविहं पण्णत्तं, तं जहा-सामन्नदि, च विसेसदिलु च ।से किं तं सामन्नदिदं? सामन्नदिटुं-जहा एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो। जहा एगो करिसावणो तहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो करिसावणो। से तं सामन्नदि,। से किं तं विसेसदिलैं? विसेसदि, से जहाणामए-केइपुरिसे कंचि पुरिसं बहूगं पुरिसाणं मज्झे पुवदिटुं पच्चभिजाणेजा-अयं से पुरिसे। बहूणं करिसावणाणं मज्झे पुवदिहं करिसावणे पञ्चभिजाणिजा-अयं से करिसावणे। है कि- लोक में धूम अग्नि के आश्रय रहता है ऐसी भी प्रसिद्धि है इसी बात को लक्ष्य में रखकर धूम को आश्रय मान कर तदाश्रयी अग्नि का उसे अनुमापक कहा गया है। इसी प्रकार से आकृति आदि से मा का भी मनुमान होता है । 'आकारैरिङ्गितर्गत्या' इत्यादि श्लोक द्वारा यही पात कही गई है। इस प्रकार यह सब शेषव अनुमान है ॥ स० २२१ ।।।
છે. એવી એક પ્રસિદ્ધિ છે. આ વાતને લક્ષ્યમાં રાખીને જ ધૂમને આશ્રય માનીને તેને તદાશ્રયી અગ્નિને અનુમાપક કહેવામાં આવ્યો છે. આ રીતે आकृति माहिथी भन्नु ५ भनुमान थाय छे. 'आकारैरिङ्गितर्गत्या त्यात શ્લોક વડે એજ વાત કહેવામાં આવી છે. આ રીતે આ સર્વ શેષત અનુમાન છે | સૂત્ર ૨૨૧ છે