________________
अनुयोगचन्द्रिका टीका सूत्र २२० जीवगुणप्रमाणनिरूपणम्
टीका- 'से किं तं जीवगुणप्पमाणे' इत्यादि
अथ किं तत् जीवगुणप्रमाणम् ? इति शिष्यप्रश्नः । उत्तरयति - जीवगुणमाणम् - जीवस्य ये गुणाः- ज्ञानादिरूपास्तद्रूपं प्रमाणं ज्ञानगुणप्रमाणदर्शन गुणप्रमाणेचारित्रगुणप्रमाणेति त्रिविधम् । तंत्र ज्ञानगुणप्रमाणम् ज्ञानरूपो यो गुणस्तद्रूपं प्रमार्ण प्रत्यक्षानुमानौपम्यागमेति चतुर्विधम् । तत्र प्रत्यक्षम् - अश्नुते व्याप्नोति ज्ञानात्मनाऽर्थान् यः सोऽक्षो-जीवः, अक्षं=जीवं प्रति प्रतिगतं प्रत्यक्षम् -'अत्यादयः क्रान्तार्थे द्वितीया' इति प्रत्यक्षम् - अर्थसाक्षात्कारेण जीवस्य यज्ज्ञानमुत्पद्यते
४९१
भावार्थ -- इस सूत्र द्वारा सूत्रकार ने जीवगुणप्रमाण का निरूपण किया है-जिसमें चेतना हो जानने देखने की ताकत हो उसका नाम जीव है । इस जीव के जो ज्ञानादिक गुण है वे जीवगुण हैं । इन जीव गुणों का प्रभाग होना - अर्थात् जीवगुणों का स्वयं प्रमाणरूप होना यह जीवगुण प्रमाण है। ज्ञानगुणप्रमाण प्रत्यक्ष, अनुमान, आगम और उपमान के भेद से चार प्रकार का कहा गया है । प्रत्यक्ष शब्द में प्रति अक्ष ऐसे दो शब्द है । अक्ष शब्द का अर्थ जीव है । क्योंकि यह जीव ज्ञान से समस्त पदार्थों का व्याप्त कर लेता है-जान लेता हैअक्ष्णोति - व्याप्नोति - ज्ञानात्मना अर्थान् यः सोऽक्षः " ऐसी अक्षशब्द को व्युत्पत्ति है । सो इस जीव के प्रति प्रतिगत हो वह प्रत्यक्ष है । यहां " अस्यादयः क्रान्ताद्यर्थे द्वितीया" जीव में इस सूत्र से द्वितीया विभक्ति हुई है । अर्थ के साक्षात्कार से जो जीव को ज्ञान उत्पन्न
आवार्थ- -- या सूत्रपडे सूत्रमारे लवगुणुप्रभानु नि३प उयु छे. જેમાં ચેતના હોય, જાણવા, જોવાની શક્તિ હાય તે જીવ છે. મા જીવના જે જ્ઞાનાદિક ગુણુ છે, તે જીવગુણુ છે. આ જવગુણ્ણાનુ પ્રમાણુ થવુ, એટલે કે જીવશુ]ાનુ જાતે પ્રમાણુ રૂપ થવું તે જીવગુણુ પ્રમાણ છે. જ્ઞાનગુણુ પ્રમાણ, પ્રત્યક્ષ, અનુમાન, આગમ અને ઉપમાનના ભેદથી ચાર પ્રકારનુ કહેવામાં આવ્યુ છે. પ્રત્યક્ષ શબ્દમાં પ્રતિ અક્ષ એવા એ શબ્દ છે. અક્ષ શબ્દના અથ જી૧ (આત્મા) છે. કેમકે આ જીવ જ્ઞનથી સમસ્ત પદાર્થાન વ્યાપ્ત કરી हो छे-भागी से छे, 'अक्षणोति व्यप्नोति ज्ञानात्मना यः सोऽक्षः भेवी અક્ષ શબ્દની વ્યુત્પત્તિ છે. તે આ જીવના પ્રતિ-પ્રતિગત-હેાય તે પ્રત્યક્ષ છે. मडी' 'अध्यादयः क्रान्तोद्यर्थे द्वितीया' वभां भी वार्ति! वडे द्वितीया विभस्ति થયેલ છે. ાથના સાક્ષાત્કારથી જે જીવને જ્ઞાન ઉત્પન્ન થાય