________________
अनुयोगवन्द्रिका टीका सूत्र २१७ व्यंन्तरादीनामौदारिकादिशरीरनि० ४६९ तानि ? गौतम ! वैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि,. तद्यथा-बद्धानि च मुक्तानि च । तब खलु यानि तानि बद्धानि तानि खलु असंख्येयानि, असंख्ये. याभिः उत्सपिण्यवसर्पिणीभिः अपहियन्ते कालतः । क्षेत्रतः असंख्येयाः श्रेणयः प्रतरस्य असंख्येयभागे । तासां खलु श्रेणीनां विष्कम्भसूचिः अंगुलद्वितीयवर्णमूल तृतीयवर्गमूलपत्युत्पन्नम् , अथवा खलु अंगुलतृतीयवर्गमूलं घनप्रमाणमात्रा श्रेगयः । मुक्तानि यथा औधिकानि औदारिकाणि तथा भणितव्यानि । आहारक शरीराणि यथा नैरपिकाणाम् । तैजसकामकशरीराणि यथा एतेषामेव वैक्रियशरीराणि तथा मणितव्यानि । तदेतत् सूक्ष्म पल्योषमम् । तदेतत् क्षेत्रपल्योपमम्। तदेतत् पल्योपमम् तदेतत् विभागनिष्पनम् । तदेतत् कालममाणम् ॥सू०२१७॥
टीका-'वाणमंतराणं' इत्यादि
व्यन्तरदेवानां द्विविधान्यप्यौदारिकशरीराणि नारकौदारिकशरीरवद् बोध्यानि । तथा-व्यन्तरदेवानां वैक्रियशरीराण्यपि बद्धमुक्तेति द्विविधानि बोध्यानि ।
अब सूत्रकार व्यन्तरादिक देवों के औदारिक शरीरों का प्रति. पादन करते हैं --'वाणमंतराणं ओरालियसरीरा' इत्यादि।
शब्दार्थ--(वाणमंतराणं ओरालियसरीरा जहा नेरहयाण) व्यन्तर देवों के औदारिक शरीरों का प्रमाण नारकों के औदारिक शरीरों के प्रमाण के जैसा जानना चाहिये-तात्पर्य यह है कि बद्ध और मुक्त औदारिक शरीरों के भेदों में से बद्ध औदारिक शरीर तो व्यन्तरों के होते नहीं हैं। मुक्त जो औदारिक शरीर हैं वे पूर्वभवों की अपेक्षा अनंत होते हैं। (वाणमंतराणं भंते केवइया वेउध्वियसरीरा पण्णसार) हे भदन्त ! व्यन्तर देवों के कितने वैक्रियशरीर कहे गये है ? (गोयमा) हे गौतम । (वेउब्वियसरीरा) वैक्रिय शरीर (दुविहा पण्णत्ता) दो
હવે સૂત્રકાર બન્તરના રાષિક વગેરે શરીરનું પ્રતિપાદન કરે છે. 'वाणमंतराणं ओरालियसरीरा' इत्यादि ।
शहाथ-(वाणमंतराणं ओरालियसरीरा अहा नेरइयाणं) व्यत२ हवाला ઔદરિક શરીરનું પ્રમાણ નારકાના ઔદારિક શરીરના પ્રમાણની જેમ જાણવું જોઈએ. તાત્પર્ય આ પ્રમાણે છે કે બદ્ધ અને મુકત ઔદ્યારિક શરીરના ભેદેમાંથી બદ્ધ ઔદારિક શરીરે તે વતનાં હોતા નથી. મુકત જે ઔદારિક શરીરે છે, તે પૂર્વભવોની અપેક્ષાએ मानत डाय छे. (वाणमंतराणं भते! केवइया वेउब्वियसरीरा पण्णता ) 3
त! व्यतरवाना रखा हय शरीर। वामां मायां छ? (गोयमा) ३ गीतम! (वेब्वियसरीरा) यि शरी। (दुविहा पण्णता) मारना