________________
अनुयोगचन्द्रिका टीका सूत्र २१६ मनुष्याणामौदारिकादिशरीरनिरूपणम् ४६३ णखण्डैरपहरणे कथमसंख्योत्सपिण्यवसर्पिणीकालो व्यस्येति ? इति चेदाह-क्षेत्रस्यातिमूक्ष्मत्वात असंख्येयोत्सपिण्यवसर्पिणीकालेन तदपहारस्य युक्तत्वात् , अतो नास्ति दोषः । उक्तं च
"सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खेत्तं ।
अंगुळसेढीमेत उस्सप्पिणीमो असंखेज्जा ॥" छाया-मुक्ष्मश्च भवति काला, ततः सूक्ष्मतरं भवति क्षेत्रम् । ____ अंगुलश्रेणीमात्रे उत्सपिण्योऽसंख्येयाः ॥इति।। एतावता सन्दर्भेग मनुष्याणां बद्धान्यौदारिकशरीराण्युक्तानि । एषां मुक्तान्योदारिकशरीराणि औधिकौदारिकमुक्तशरीवद् बोध्यानि । तथा-मनुष्याणां ___ शंका-एक श्रेणिका यथोक्त प्रमाणोपेत खंडों द्वारा अपहरण करने में असंख्यात उत्सर्पिणी अवसर्पिणी काल कैसे व्यतीत हो जाता है ? ___ उत्तर-क्षेत्र अति सूक्ष्म होता है । इसलिये उसके अपहार में असंख्यात उत्सर्पिणी और अवसर्पिणी काल का समय व्यतीत होना युक्त है। कहा भी है-'सुहुमो य होइ कालो' इत्यादि-कि काल सूक्ष्म होता है परन्तु काल से भी सूक्ष्मतर क्षेत्र होता है । अंगुल श्रेणिमात्र क्षेत्र में असंख्यात उत्सर्पिणी काल हैं । इतने संदर्भ से मनुष्यों के बद्ध औदारिक शरीर कहे-अब सूत्रकार इनके मुक्त औदारिक शरीर कितने होते हैं यह बात कहते हैं-(मुक्केल्लया जहा ओरालिया तहा भणियव्वा) मनुष्यों के मुक्त मौदारिक शरीरों का प्रमाण सामान्यमुक्त औदारिक शरीरों के जैसा अनंत हैं।)मणुस्सा णं
શકા––એક શ્રેણિના થાકત પ્રમાણે પેત ખંડ વડે અપહરણ કરવામાં અસંખ્યાત ઉત્સપિણી અવસર્પિણી કાળ કેવી રીતે પસાર થઈ જાય છે ?
ઉત્તર--ક્ષેત્ર અતિસૂક્ષમ હોય છે. એટલા માટે તેના અપહારમાં અસં. ખ્યાત ઉત્સર્પિણી અને અવસર્પિણી કાળ એટલે સમય પસાર થાય તે બરા१२.४ह्यु पछ8-'सुहुमो य होइ कालो इत्यादि सूक्ष्म डाय छ, ५२d કાળ કરતાં પણ સૂક્ષમતર ક્ષેત્ર હોય છે. અંગુલ એણિમાત્ર ક્ષેત્રમાં અસંખ્યાત ઉત્સર્પિણી કાળ છે. આટલા સંદર્ભોથી મનુષ્યના બદ્ધ દારિક શરીર વિષે કહ્યું છે. હવે સૂત્રકાર એમના મુક્ત ઔદારિક શરીરે કેટલા હોય છે ? આ पात ४रे छ. (मुकेिल्लया जहा ओहिया ओरालिया तहा भाणियवा) મનુષ્યના મુકત ઔદારિક શરીરનું પ્રમાણ સામાન્ય મુકત, ઔદારિક શરી