________________
अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् ३२१ वर्षसहस्त्राणि। अपर्याप्त संपूच्छिमस्थल वर जपरिसर्पपञ्चेन्द्रिगतियग्योनिकानां पृच्छा गौतम । जघन्येनापि अन्तर्मुहूर्तम्, उत्कर्षेणापि अन्तर्मुहूर्त्तम् । पर्याप्तकसंपूच्छिमस्थलचरभुजपरिसर्पपश्चेन्द्रियतियोनिकानां पृच्छा, गौतम ! जघन्येन अन्तर्मुहूर्तम्, उत्कर्षेण विचस्वारिंशद् वर्षसहस्राणि अन्तर्मुहर्मोनानि । गर्भव्युत्क्रान्तिकभुजपरिसर्पस्थलचरपञ्चेन्द्रियतिग्योनिकानां पृच्छा, गौतम! जघन्येन अन्तर्मुहूर्तम्, उत्कर्षेण पूर्वकोटिः। अपर्याप्तकगर्भव्युत्क्रान्तिकभुजपरिसर्पस्थलचर. पञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येनापि अन्तर्मुहूर्तम्, उत्कर्षेणापि
और उत्कृष्ट से भी अन्ननुहूर्त की है । (पज्जत्ता संभूच्छिम भुथपरिसप्णयथरपंचिंदियतिरिक्खजोणियाणं पुच्छा-गोयमा ! जहण्णणं अंगोमुहतं, उक्कोसेणं अंगोमुत्तुंगाई बायालीसं वालसहस्साई) पर्याप्तक! संमूछिन भुजपरिसर्पल वर पंचेन्द्रियतिर्यञ्चों की स्थिति हे गौतम जघन्य से तो अंतर्मुहूर्त की है और उत्कृष्ट अन्तर्मुहूर्त कम ४२ हजार वर्ष की है। (गम्भवतिय भुषपरिसप्पथलयरपंचिंदियतिक्खजोणियाणं पुच्छा गोषमा ! जहन्नेणं अंतोमुहुन्तं, उनकोसेणं पुच्चकोड़ी) गर्भजभुजपरिमपंथलचर पंचेन्द्रियतिर्यश्चों की स्थिति हे गौतम ! जघन्य से तो एक अन्तर्मुहूर्त की है और उत्कृष्ट से एक करोड पूर्व की है। ( अपज्जतगगनचनियनुयपरिसपलचरपंचिंदियतिरिख्खजोणिઅંતર્મુહૂર્ત જેટલી છે અને ઉત્કૃષ્ટની અપેક્ષાએ પણ અંતર્મુદત્ત २८क्षी छ. (पज्जनगसंसूच्छिमभुयारिसप्पथलयरपंचि दियतिरिक्खजोणियाणं पुच्छा गोमा। जहणणं अंने मुइत्तं उक्फोसेण तोमुहुत्तूणाई बायालीस वासलह. ar) પર્યાપ્તક સંમૂર્ણોિમભુજ પરિશ્ન૫ થલચર પંચેન્દ્રિય તિયાની સ્થિતિ છે ગૌતમ ! જઘન્યની અપેક્ષાએ તે અંતર્મુહૂર્તની છે અને ઉત્કvथी मतभुत न्यून ४२ M२ वषटक्षी छ. (गब्भवक्कतियभुयपरिसपथलयरपंचिदि'यतिरिक्खजोणियाणं पुच्छ। गोयमा ! जहन्नेणं अतो. मुहत, उक्कोलेणं पुनकोडी) IN : परिस५ २०२२ ५'यन्द्रिय तिय यानी સ્થિતિ હે ગૌતમ! જઘ યની અપેક્ષા છે તે એક અતિમુહૂર્ત જેટલી છે भने ३ भरक्षा मे मे ४२।पू छे. (अपज्जत्तगगम्भवतिय
अ० ४१