________________
३३६
अनुयोगद्वारसूत्रे विमानेषु खलु भइन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन प्रयोविंशति सागरोपमाणि, उत्कर्षेण चतुर्विशति सागरोपमाणि । अधस्तनोपरितनग्रंवेयकविमानेषु खल भवन्त ! देवानां कियन्त कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन चतुर्विशति सागरोपमाणि उत्कर्षेण पञ्चविंशति सागरोपमाणि । मध्यमाघस्तनोवेयकविमानेषु खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता? सागरोपम की और उत्कृष्ट २१ सागरोपम की कही गई है । (हेहिममज्झिम गेवेज विमाणेच भंते ! देवाणं केवयं कालं ठिई पण्णत्ता) अधस्तनमध्यन प्रैशेयक विमानों में हैं भदन्त । देवों की स्थिति कितने काल की कही गई है ? (गोथमा ! जहणणं तेवीसं सागरोवमाई, उक्को. सेणं चउवीसं सोगरोधमा) हे गौतम जघन्य स्थिति तो वहां २३ सागरोपम की कही गई है और उत्कृष्ट स्थिति २४ सागरोपम की है। (हिमउवमिगेवेज्जगविमाणेलु ण भंते ! देवाणं केवयं कालं ठिई पण्णत्ता ?) हे भदंत । अधस्तन उपरितन प्रैवेयक विमानों में देवों कि स्थिति कितने काल की कही गई है ? (गोयमा । जहण्णणं चउचीसं सागरोचमाई उक्कोलेणं पंचवीसं सागरोवमाई) हे गौतम ! वहां पर देवा की जघन्यस्थिति २४ सागरोपम की और उत्कृष्ट स्थिति २५ सागरोषम की कही गई है। (प्रजिझमहिमगवेज्जगविमा
पुणं भंते ! देवाणं केवइयं कालं ठिई पण्णता) हे भदन्त ! मध्यम अधस्तन अवेयक विमानों में देवों की स्थिति कितने काल की कही
आगरा५म रही छ. (हेट्रिममझिमगेवेजगविमाणेसुणं भंते ! देवाण' केवइयं कालं ठिई पणत्ता) अपस्तन मध्यम अवय विभानामा ! हेवानी स्थिति 1 m आम मावी छ ? (गोयमा ! जहण्णेण तेवीसं सागरोवमाई', उक्कोसेण चवीसं सागरोवमाई) 3 गौतम! धन्य स्थिति તે ત્યાં ૨૩ સાગરોપમ જેટલી અને ઉત્કૃષ્ટ સ્થિતિ ૨૪ સાગરોપમ જેટલી २. (हेट्ठिमउवरिमगेवेजा विमाणेसुणं भंते ! देवाणं केवइयं कालं ठिई पण्णता) હે ભરંત! અધસ્તન ઉપરિતન વેયક વિમાનમાં દેવની સ્થિતિ કેટલા अजनी प्रशस थयेकी छे! (गोयमा ! जहणेण चवीसं सागरोवमाई उक्कोखेण पंचवीसं सागरोवमाई) गौतम यो हेवानी स्थिति न्यनी अचे. ક્ષાએ ૨૪:સાગરોપમ જેટલી અને ઉત્કૃષ્ટની અપેક્ષાએ ૨૫ સાગરેપમ २वी पाभा भावी छे. (मज्झिमहेद्विमगेवेज्जगविमाणेसु ण मते ! देवाण केवइयं कालं ठिई पण्णचा ) महत भध्यम सस्तन अवेय: विभानाभा देवानी स्थितिमा जना प्रज्ञा यये छ १ (गोयमा ! जहण्ण