________________
अनुयोगचन्द्रिका टीका सूत्र २१३ नारकादीनामौदारिकादिशरीरनि० ४२३ दारिकशरीराणि सन्ति, तथैषामपि वक्तव्यानि । नारकौदारिकशरीरवदमुरकुमाराणामप्यौदारिकशरीराणि बोध्यानीति भावः। तथा-अमुरकुमाराणां वैक्रियशरीराणि बद्धमुक्तेतिमेदद्वयविशिष्टानि सन्ति । तत्र यानि बद्धानि शरीराणि तान्यसंख्येयानि । कालतोऽसंख्येयात्सपिण्यवसर्पिणीमु यावन्तः समया भवन्ति तावत्संख्यकानि बोध्यानि । क्षेत्रतः प्रतराऽसंख्येयभागवर्यसंख्येयश्रेणिप्रदेश. प्रमाणानि बोध्यानि । अत्र-तासां श्रेणीनांतरासंख्येयभागवर्त्यसंख्येयश्रेणीनां विष्कम्भमूचिः-विस्तारश्रणिय ते, न तु प्रतरासंख्येयभागवय॑स्येयोजनकोटथात्मकक्षेत्रवर्तिनमाणिः। इयं विष्कम्भभूचिः अशुलपथमवर्गमूलस्य असंख्येय मागे भवति । अयं भावा-प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्या श्रेणयो भवन्ति, तासां यत्प्रथमवर्गमूलं तस्याऽप्यसंख्येयभागे याः श्रेणयो भवन्ति, तत्परिमितान विष्कम्ममूचिोंध्या। इयं विष्कम्भपूचिनारकोक्तविष्कम्भसूचेरसंख्यात. तमभागवर्तिनी भवति । इत्थं च अमुरकुमारा अपि नारकापेक्षयाऽसंख्येयभाग. वचिनो भवन्ति । प्रज्ञापना महादण्डके रत्नपभानारकापेक्षया समस्ता अपि भवनपतयोऽसंख्याततमभागवर्तिन उक्ताः । इत्थं च सकलनारकापेक्षयाऽसुकुमाराणामसंख्येयभागवतित्वं सुतरां सिध्यतीति । तया-एषां द्विविधान्यप्याहारकशरीराणि एतदादारिकशरीरवद् बोध्यानि । तथा-एतेषां तैजसकामकशरीराणि एतद्वैक्रियशरीरवद् बोध्यानि । असुरकुमाराणां यथा शरीरपञ्चकमुक्तं तथैव स्तनितकुमारान्तानामपि भवनपतीनां शरीरपञ्चकं बोध्यमिति ॥ सू० २१३ ॥ प्रकार सो ये मुक्तपकार रूप आहारक शरीर यहां भी अनन्त तक हो सकते हैं । षद्ध और मुक्त तैजस और कार्मण शरीर बद्ध वैक्रिय शरीर के जैसा असंख्यात और अनन्त होते हैं । असुरकुमारों के जैसा ही शेष भवनपतियों में पांच शरीर कहे गये हैं। असुरकुमारों में बद्ध औदारिक शरीर तो होते नहीं हैं परन्तु मुक्त शरीर अनन्त होते हैं । वैक्रियशरीर पद्धरूप से असंख्यात होते हैं और मुक्त वैक्रिय शरीर अनन्त होते हैं । आहारकशरीर का षद्ध प्रकार यहां नहीं સુધી થઈ શકે છે. બદ્ધ અને મુકત તૈજસ અને કામણ શરીર બદ્ધ યુકત વૈશિરીરની જેમ અસંખ્યાત અને અનંત હોય છે, અસુરકુમારની જેમ જ શેષ ભવનપતિમાં પાંચ શરીર કહેવામાં આવ્યાં છે. અસુરકુમારમાં બદ્ધ ઔદારિક શરીરે તે હોતા જ નથી પરંતુ મુક્ત શરીર અનત હોય છે. વૈકિય શરીરે બદ્ધ રૂપથી અસંખ્યાત હોય છે અને મુકત વૈક્રિય શરીર અનંત હોય છે, આહારક શરીરને બદ્ધ પ્રકાર