________________
अनुयोगचन्द्रिका टीका सूत्र २१२ ओघतो वैक्रियादिशरीरसंख्यानिरूपणम् ४ok
टीका-'केवइया णं भंते' इत्यादि
एतानि वैक्रियशरीराणि नारकदेवानां सर्वदैव बद्धानि भवन्ति । मनुष्यतिरश्चा • तु वैकियलब्धिमवाम् उत्तरक्रियकरणकाले एतानि वैक्रियशरीराणि बैद्धानि अवन्ति । इत्थं च चतुर्गतिकानामपि जीवानां बद्धानि वैक्रियशरीराण्यसंख्येयानि भवन्ति । तानि च वैक्रियशरीराणि कालतोऽसंख्येयोत्सर्पिण्यवंसर्पिणीषु यावन्तः समया भवन्ति वाचन्ति, अर्थात् असंख्येयानि भवन्ति । क्षेत्रतस्तु-प्रतरस्यपूर्वोक्तमतरत्र असंख्येयभागवत्तिन्या असंख्येया श्रेणयो बोध्याः। पूर्वोक्तमतः रासंख्येयभागव_संख्येयश्रेणीनां यो नभःपदेशराशिस्तत्संख्यकानि वैक्रिय शरीराणि क्षेत्रतो बोध्यानीति भावः। मुक्तानि वैक्रियशरीराणि मुक्तौदारिकशरीरबदू बोध्यानि । अश भोधत आहारकशरीराणि निरूपयति- केवइया णं भंते! सरीराचि माणिथव्या) जिस प्रकार तैजस शरीर की वक्तव्यता पहले कही गई हैं उसी प्रकार कार्मणशरीर के विषय में भी जान लेना चाहिये ॥ सू० २१२ ॥
भावार्थ-ये क्रियशरीर नारक और देवों के संदा बद्ध ही होते है. किन्तु मनुष्य और तिर्यचों के तो वैक्रियलन्धिधारी होते हैं. उनके वैक्रिय करने के समय में वैक्रियशरीर बद्ध होते हैं। इस प्रकार चतु. गैतिक जीशों के बद्धवैदियशरीर असंख्यात होते हैं। वे वैक्रियशरीर कालकी अपेक्षा असंख्यात उत्सर्पिणी अवसर्पिणियों में जितने समय होते हैं उतने प्रमाण के असंख्यात होते हैं । क्षेत्र से पूर्वोक्त प्रतर के असंख्यातवे भागमें असंख्यात श्रेणियां होती हैं। उन प्रत्तर के असख्यात बद्ध वै क्रियशरीर होते हैं । यह बद्ध क्रियशरीर का कथन मद्ध मन मुतना या ना खाय छे. जहा अयगलरीरा तहा कम्मगसरीरा वि भाणियवा' शत तेसशीरनुं ४थन पापामा આવ્યું છે, એજ પ્રમાણે કામgશરીરના સંબંધમાં સમજી લેવું. સૂરવરા
ભાવાર્થ–ારક અને દેને વૈક્રિયશરીર સા બદ્ધ જ હોય છે. પરંત મનુષ્યો અને તિયાને તે જે વૈક્રિયલબ્ધિધારી હોય છે, તેને ક્રિય કરવાને સમયે વેકિયશરીર બદ્ધ હોય છે. એ જ પ્રમાણે ચારગતિવાળા અને બદ્ધ વૈદિચશરીર અસંખ્યાત હોય છે, તે વૈકિયશરીરે કાળની. અપક્ષાએ અસખ્યાત ઉત્સર્પિણી અવસર્પિણમાં જેટલો સમય હોય છે, એટલા પ્રમાણુના અસંખ્યાત હોય છે. એ પ્રતરના અસંખ્યાતમા ભાગમાં રહેલ અસંખ્યાત શ્રેણીની જેટલી આકાશપ્રદેશરાશિ છે, એટલા પ્રમાણુના
अ० ५१