________________
३७४
अनुयोगद्वारसूत्र 'तेणं मंते !' इत्यदिना । तथा-'जीवद्रव्याण्यप्यनन्तानि बोध्यानि' इति स्पष्ट यति-'जीवदनाणं भंते ! किं संखिउना असंखिज्जा अणंता' इत्यादि से एएन. टेणं गोयमा ! एवं बुच्चा-नो संखिजानो असंखिज्जा अर्णता' इत्यन्तेन पदसमो नेति ॥ सू० २०९॥ _ 'असंखेमा णेरड्या असंखेना असुरकुमारा' इत्यादि सामान्येनोक्तम् । तेषां विशेषता प्रमाणं तु नोक्तम् । वत्परिज्ञानं तु औदारिकादिशरीरविचार एष सिध्यति । तथा-ौदारिकादिशरीरस्वरूपबोधश्च शिष्याणां संजायते इति मनसि कृत्य प्रस्तुते जीवाजीवद्रव्यविचारे शरीराणां तदुभयरूपत्वात्तानि विचारयितुमुपकमते सूत्रकार:
मूलम् -कइविहा गं भंते! सरीरा पण्णत्ता? गोयमा! पंचसरीरा पण्णता तं जहा-ओरालिए वेउविए आहारए तेअए कम्मए। रइयाणं भंते ! कइ सरीरा पण्णत्ता ? गोयमा! तओ सरीरा पण्णत्ता, तं जहा-उधिए तेअए कम्मए । असुरकुमाराणं भंते! कह सरीरा पण्णत्ता? गोयमा। तो सरीरा पण्णत्ता, तं जहा-वेउविए तेअए कम्मए । एवं तिणि तिण्णि एए घेव सरीरा जाव थणियकुमाराणं भाणियव्वा । पुढवीकाइयाणं भंते! कह सरीरा पण्णत्ता ? गोयमा! तओ सरीरा पण्णत्ता, तं जहा.
ओरालिए तेयए कम्मए। एवं आउतेउवणस्लइकाइयाणवि जाते हैं। स्कंध के अवयवभून ही जो निर्षिभाग भाग है-निरंश भाग हैवे स्कंधप्रदेश है । स्कंधदशा को जो अभीतक प्राप्त नहीं हुए हैं ऐसे जो स्वतंत्र परमाणु हैं, वे परमाणु पुद्गल हैं। ये सब स्कंधादिक प्रत्येक अनंत हैं । जीवद्रव्य भी अनंत है । सू० २०९ ॥ 'સ્કંધના આયભૂત જે નિવિભાગ ભાગ છે, નિરંશભાગો છે, તે અંધ પ્રદેશ છે. કંધદશાને જે હજી પ્રાપ્ત થયા નથી એવા જે સ્વતંત્ર પરમાશુએ છે તે પરમાણુ પુદ્ગલો છે. આ રકધાદિક પ્રત્યેક અનંત છે. જીવ प्य ५१ मत छ. ।। ९० २०५॥