________________
अनुयोगचन्द्रिका टोका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् ३३३ परिगृहीतदेवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता गौतम ! जघन्येन पल्योपमम् , उत्कर्षेण सप्ताल्योपमानि । सौधमें खलु भदन्त ! कल्पे अपरिगृहीतदेवीनां कियन्तं कालं स्थितिः पज्ञप्ता ? गौतम 1 जघन्येन पल्पोपमम् , उत्कर्षेण पञ्चाशत् पल्पोपमानि । ईशाने खलु भदन्त ! कल्पे देवाना कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन सातिरेकं पल्योपमम् , उत्कर्षेण सातिरेके द्वे सांग
और उत्कृष्ट दो सागरोपम की है (सोहम्मे णं भंते ! कप्पे परिग्गहिया देवीणं केवइयं कालं ठिईपण्णता ?) सौधमें कल्प में हे भदन्त ! परिगृहीत देवियों की आयु कितनी कही गई है ? (शोधमा ! जहण्णेणं पलिभोवमं उक्कोलेणं सत्तपलि भोयमाई) हे गौतम ! सौधर्मकल्प में परिगृहीत देवियों की आयु जघन्य से तो एक पल्यापम की और उत्कृष्ट से सात पल्योषम की कही गई है। (सोहम्मेणं भंते ! कप्पे अपरिग्गहिया देवीणं केवयं कालं ठिई पण्णता ?) हे भदन्त ! सौधर्म कल्म में अपरिगृहीत देवियों की आयु कितनी कही गई है ?) (गोयमा। जहणणं पलिभोम, उक्कोसेणं पण्णासपलि भोवमाई) हे गौतम ! सौधर्मकल्प में अपरिगृहीत देवियों की आयु जघन्य से तो १पल्यो. पम की कही गई है और उत्कृष्ट से ५० पल्ोपम की है। (ईसाणेणं भंते ! कप्पे देवाणं केवायं कालं ठिई पण्णत्ता ?) हे भदन्त ! ईशान कल्प मे देवों की कितनी आयु कही गई है ? (गोयमा! जलपमेणं छ. (सोहम्मेण भंते । कप्पे परिग्गहिया देवीण केवइयं का ठिई पण्णता ?) સૌધર્મ કહ૫માં હે ભદંતી પરિગ્રહીત દેવિઓનું આયું કેટલું કહેવામાં म्भाव्यु १ (गोयमा ! जइण्णेण' पलिओवम उक्कोसेणं सत्त पलिओक्माई) હે ગૌતમ! સીધમ ક૫માં પરિગ્રહીત દેવિઓનું આયુ જઘન્યની અપેક્ષાએ તે એક પોપમનું અને ઉત્કૃષ્ટથી સાત પપમ જેટલું કહેવામાં આવ્યું छे. (सोहम्मेणं भंते ! कप्पे अपरिग्गहिया देवीणं केवइयं काल ठिई पण्णमा ) હે ભરતી સૌધર્મ કહપમાં અપરિગ્રહીત દેવીઓનું આયુ કેટલું કહેવામાં मा० छ। (गोयमा ! जहण्णेण पलिओवम, उक्कोसेण' पण्णास पलिओवमाई) હે ગીતમાં સૌધર્મ કહ૫માં અપરિગ્રહીત દેવીઓનું આયુ જઘન્યની અપેક્ષાએ તે ૧ પાપમ જેટલું કહેવામાં આવ્યું છે અને ઉત્કૃષ્ટથી ૫૦ पक्ष्योपभनु म माव्यु छे. (ईसाणेण भवे ! कप्पे देवाण' केवइय' का ठिई पण्णता ?) 0 Rs.! शान ...
IS (मा