________________
अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् ३३९ भ्यधिकम् । मुरविमानानां भदन्त ! देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन चतुर्भागाल्योपमम्, उत्कर्षेण अर्द्धपल्योपमं पञ्चभिः वर्षशतैरभ्यधिकम् । ग्रहविमानानां भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता! गौतम ! जघन्येन चतुर्भागपल्योपमम्, उत्कर्षेण, पल्योपमम् । ग्रहविमानानां भदन्त ! देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन चतुर्भागः च उभागपलिओवम, उक्कोलेणं पलिओवमं वाससहस्तमनहियं) हे गौतम ! सूर्यविमानों के देवों की स्थिति जघन्य से तो पल्य का चौथे भाग प्रमाण है और उत्कृष्ट से एक हजार वर्ष अधिक पल्यो पम प्रमाण है. । (रविमाणाणं भंते ! देवीणं केवयं कालं ठिई पण्णता? गोयमा। जहन्नेणं च उभागपलिओवम उक्कोसे णं अद्धपलिओवमं पंचहि वाससएहिं अभाहिय) हे भदंत । सूर्य विमानों की देवियों की स्थिति जघन्य से तो पल्प के चौथे भाग प्रमाण है और उत्कृष्ट ५००, पाच सौ वर्ष अधिक अर्धपल्पोपम प्रमाण है। (गहविमाणाण भंते ! देवाण केवयं कालं ठिई पण्णत्ता?) ग्रहविमानों के देवों की स्थिति कितने काल की कही गई है ? (गोयना ! जहन्नेणं चउभागपलिओ. वर्म उक्कोसेणं पलि भोयम) हे गौतम! ग्रहविमानों के देवों की स्थिति जघन्य से पल्य के चतुर्थ भाग प्रमाण और उत्कृष्ट से एक पल्योपम प्रमाण कही गई । (गह विमाणाणं भंते ! देवीण केवइयं काल भागपलिओवम, सकोसेणं पलिभोवम वाससहस्त्रमन्भहिय) गौतम! સૂર્યવિમાનના દેવની સ્થિતિ જઘન્યની અપેક્ષાએ તે પલ્યના ચોથા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી એક હજાર વર્ષ અધિક પલ્યોપમ પ્રમાણ છે. (सूरविमाणाणं भंते ! वीण केवइय' कालं ठिई पण्णत्ता १ गोयमा ! जहन्नेणं चउ. भारापलिओवम उक्कोसेण अद्धपलिओवम पंचहि वाससएहि अमहिय). ભદંત! સૂર્યવિમાનોની દેવિઓની સ્થિતિ જઘન્યની અપેક્ષાએ તે પત્યના ચોથા ભાગ પ્રમાણ અને ઉત્કૃષ્ટથી ૫૦૦ વર્ષ અધિક અર્ધ પોપમ પ્રમાણે छ. (गह बिमाणाणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता १) ७ RE !
विमानान वानी स्थिति बनी प्रशस येही (गोयमा । जहन्नेणं चउभागपलि भोवम, उकोसेणं पलिओवम) 3 गीतम! विमाનેના દેવની સ્થિતિ જઘન્યની અપેક્ષાએ પલ્યમના . ચતુર્થ ભાગ પ્રમાણુ भने यी ४ पक्ष्यापंम प्रमाण वामां मावी छ. (गहविमाणाणं भवे । देवीणं केवइय कालं ठिई पणत्ता) मत! प्रविमानानी हद
अ० ४२