________________
अनुयोगचन्द्रिका टीका सू २०२ समयस्वरूपनिरूपणम्
२३३
,
कस्मात् ? यस्मात् अनन्तानां संघातानां समुदयसमितिसमागमेन एकं पक्ष्म निष्प-: द्यते उपरितने संघाते अदिसंघातिते अघस्तनः संघातो न विसंघात्यते, अन्यस्मिन्काले उपरितनः संघातः विसंघात्यते तस्मात् समयो न भवति । एतस्मादपि च खलु सूक्ष्मतरः समयः प्रज्ञप्तः श्रमणायुष्मन् ॥ सू० २०२ ॥
टीका- 'से किं तं ' इत्यादि- --अथ कोऽसौ समयः १ इति शिष्यप्रश्नः । समयस्यातिनुक्ष्मत्वात् तस्य विस्तृता प्ररूपणाऽपेक्षिता । तां त्रिना समयपरिज्ञानमशक्यम् | अंत आह सूत्रकारः - समयस्य प्ररूपणां करिष्यामि = समयः संक्षेपतः पूर्वमुक्तोऽपि सूक्ष्मत्वान्न बुद्धिग्राह्यो भवति, अतस्तस्य विस्तृत व्याख्यां करिष्या
समय, आवलिका आदिरूप जो कालके भेद हैं उनमें सर्व प्रथम समय का पाठ आया है - अतःसूत्रकार इसके निर्णय निमित्त " से किं तं समए ? " इत्यादि सूत्र कहते हैं।
'से किं तं समए ? ' इत्यादि ।
शब्दार्थ - (से किं तं समए) हे भदन्त ! वह समय क्या है ? उत्तर- (समधस्स णं परूवणं करिस्तामि) समय, काल का सब से अधिक सूक्ष्म अंश है । इसलिये जब तक इसकी विस्तृत प्ररूपणा नहीं की जायेगी तब तक इसका वास्तविक स्वरूप प्रतिपादित नहीं हो सकेगा- इसलिये उसके वास्तविक स्वरूप का यथावत् परिज्ञान हो सके इस निमित्त सूत्रकार उसकी विस्तृतव्याख्या करेंगे । यद्यपि समय का संक्षिप्त स्वरूप पहिले कह दिया गया है परन्तु फिर भी वह समय बहुत सूक्ष्म है, इसलिये सामान्यस्वरूप के कथन से वह बुद्धि ग्राह्य नहीं हो सकता है। इसीलिये सूत्रकार इसकी સમય આવલિકા આદિ રૂપ જે કલના ભેદો છે તેમાં સર્વપ્રથમ સમયના પાઠ આવેલ છે. એટલા માટે સૂત્રકાર એના નિષ્ણુય નિમિત્ત'से किं तं समए' इत्याहि सूत्र हे छे.
" से कि तं समए ?" त्याहि
शब्दार्थ - (से कि तं समए) हे लत! ते समय शुद्ध छे ?
उत्तर- (समयहसणं परूवणं करिष्यामि) समय भजनो सौ ४रतां बधारे સૂક્ષ્માંશ છે. એથી જ્યાં સુધી આ સબધમાં વિસ્તૃત પ્રરૂપણા કરવામાં આવે નહીં, ત્યાં સુધી આનું વાસ્તવિક સ્વરૂપ નિરૂષિત થશે નહીં, તેના વારતવિક સ્વરૂપનું યથાવત્ પિજ્ઞાન થાય તે માટે સૂત્રકાર તેની વિસ્તૃત વ્યાખ્યા કરશે ને કે સમયના સાજ્ઞિક્ષ સ્વરૂપ વિષે डेलांडेवामां भाभ्यु छे, છતાં એ તે સમય અતીવ સૂક્ષ્મ છે, એટલા માટે સામાન્ય રંગરૂપ કથનથી
अ० ३०