________________
५८४
अनुयोगद्वारसूत्र नैरयिकाणां भवन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ? गौतम ! जघन्येन दशवर्षसहस्राणि, उत्कर्षेण एकं सागरोपमम् । अपर्याप्तकरत्नमभापृथिवी नैरयिकाणां भदन्त ! किय कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येनापि अन्तर्मुहूर्तम् , उत्कर्षेणापि अन्तमुहर्तम् । पर्याप्तकरत्नमभापृथिवी नरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रजाता? गौतम! जघन्येन दशवर्ष सहस्राणि अन्तर्मुहूर्तीनानि उत्कर्षेण दस हजार वर्ष की और उत्कृष्ट से तेतीस सागरोपम की कही गई है । यह सामान्य कथन है । अब सूत्रकार प्रत्येक पृथिवी में नारक जीवों की स्थिति कितनी है यह कहते हैं-(रयणप्पभा पुढवीणेरयाणं भंते ! केवइयं कालं ठिई पण्णत्ता) हे भदन्त ! रत्नप्रभापृथिवी के नारकों की स्थिति भुज्यमान आयु-कितनी कही गई है ? । - उत्तर-(गोयमा! जहन्नेणं दसवाप्तसहस्साई उक्कोसेणं एगं सागरोवम) हे गौतम ! जघन्य से दस हजार वर्ष की और 'उत्कृष्ट से एक सागरोपम की। (अपज्जत्तगरयणप्पहा पुढवीणेरड्याणं भंते केव. इयं कालं ठिई पण्णसा) रत्नप्रभा पृथिवी के अपर्याप्त नारकों की हे भदन्त ! कितने काल की स्थिती कही गई है ?
उत्तर-(जहण्णेण वि अंतोनुहुत्त उक्कोसेण वि अंतो मुहत्त) जघन्य से भी अन्तमुहूर्त और उत्कृष्ट से भी अन्तमुहर्त है। (पज्ज. सगरयणप्पहा पुढवी नेरयाणं भंते ! केवइयं कालं ठिई पणत्ता)
ઉત્કર્ષથી ૩૩ સાગરોપમ જેટલી કહેવામાં આવી છે. આ સામાન્ય કથન છે. હવે સૂત્રકાર દરેકેદરેક પૃથ્વીમાં નારક જીવોની સ્થિતિ કેટલી છે. આ વિષે ४. छ. (रयणप्पभा पुढवी रइमाणं भंते ! केवइयं कालं ठिई पण्णचा) ले ભત ! રત્નપ્રભા પૃથિવીના નારકેની સ્થિતિ-ભૂજ્યમાન આયુ-વિષે શું
पामा माथुछ? ....... उत्तर-(गोयमा ! जहन्नेणं - दसवाससहस्साइं उक्कोसेणं एगं सागरोवम) હે ગૌતમ ! જઘન્યથી દશ હજાર વર્ષની અને ઉત્કૃષ્ટથી એક સાગરોપમ જેટલી सा मनी ही छे. (अपनत्तगरयणप्पहा पुढवी रइयाणं भंते ! केवइयं कालं ठिई पण्णता) । २९HAL पृथिवीना अपर्यास नारानी RED! Real કાલની સ્થિતિ કહેવામાં આવી છે?
उत्तर-(जहण्णेण वि अंतो मुहत्तं उन्कोसेण वि अंतो मुहुत्त) अन्यथा ५५ अन्तभुत अन यी ५५ अन्तभुत ४ी है (पज्जत्तगरयणप्पहा पुढवी नेरइयाण भंते ! केवइयं कालं ठिई पण्णता) BRE! २(नामा