________________
अनुयोगद्वारसूत्रे तिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अन्तर्मुहूर्तम् , उत्कर्षेण चतुरशीति वर्षसहस्राणि । अपर्याप्तकसंपूच्छिमवतुष्पदस्थलचरपञ्चन्द्रियतियग्योनिकानां पृच्छा, गौतम ! जघन्येनापि अन्तर्मुहूर्तम् , उत्कर्षेणापि अन्तर्मुहूर्त्तम् । पर्याप्तकसंछिम चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा गौतम ! जघन्येन अन्तमुहूर्तम् ' उत्कर्षण चतुरशीतिवर्षसहस्राणि अन्तर्मुहूतौ नानि । गर्भव्युत्क्रान्तिकचतुष्पदस्थल वरपञ्चन्द्रियतिर्यग्योनिकानां पृच्छा गौतम ! जघन्येन अन्तर्मुहूर्तम् , अंतोमुहुत उक्कोसेणं चउरासीई वाससहस्साई) जो थलचरचतुष्पद तिर्यश्च पंचेन्द्रिय जीव संमूछिमजन्मवाले हैं उनकी स्थिति जघन्य से तो अंतर्मुहूर्त की है और उत्कृष्ट से चौरासी हजार वर्ष की है। (अपज्जत्तयसमुच्छि मच उप्पयथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा-गोयमा! जहण्णेण वि अंतोनुहुत्त उक्कोसेण वि अंतोमुहुत्त) जो थलचर चतुष्पद तिर्यश्च पंचेन्द्रिय जीव संमूछिमजन्मवाले हैं-और अपर्याप्तक हैं, उनकी स्थिति जघन्य से भी अंतर्मुहूर्त की है और उत्कृष्ट से भी अन्तमुहूर्त की है। (पज्जत्तयसमुच्छिमच उप्पयथलयरपंचेदियतिरिक्खजोणियाणं पुच्छा-गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं चउरासीह वाससहस्साई अंतो मुहुतूणाई) संमूच्छिम जन्मवाले जो चतुपद थलचर पंचेन्द्रिय तियश्च जीव पर्याप्तक है, उनकी जघन्य स्थिति तो अंतमुहूत की है और उत्कृष्ट स्थिति अंतर्मुहूर्त कम ८४ चौरासी हजार वर्ष की है। (गम्भवतियचउपयथलघरपंचेदियतिरिक्खजीयाणं पुच्छा गोयमा । जहण्णेणं अतोमुत्तं उक्कोसेणं चउरासीई वाससहस्साह) જે થલયર ચતુષ્પદ તિર્યંચ પંચેન્દ્રિય જીવ સંમૂમિ જન્મવાળા છે, તેમની સ્થિતિ જઘન્યની અપેક્ષાએ તે અંતમુહૂર્ત જેટલી છે. અને Gटनी अपेक्षा ८४ २ १ २ छ. (अपज्जत्तयसमुच्छिमचउप्पय थलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा-गोयमा ! जहण्णेणं वि अतोमुहत्तं उकोसेणं वि अतोमुहत्त) २ सय२ यतु.५४ तिय य पयन्द्रिय ७५ भूચિ૭મ જન્મવાળા છે અને અપર્યાપ્તક છે, તેમની સ્થિતિ જઘન્યની અપેક્ષાએ પણ અંતમુહુર્ત જેટલી છે, અને ઉત્કૃષ્ટની અપેક્ષાએ પણ मन्तभुती छे. (पज्जत्तयसंमुच्छिमचउप्पयथलयरपंचेदियतिरिक्खजोणियाणं पुच्छा-गोयमा! जहण्णेणं अंतोमुहत्तं उक्कोसेणं चराधीई वाससहरसाई अतो. मुहत्तूणाई) भूमि मा २ यतु०५६ २०५२ ५'यन्द्रिय तिय"य પર્યાપ્તક જીવે છે, તેમની જઘન્ય સ્થિતિ તે અંતમુહર્તાની છે અને Getष्ट स्थिति मतभुवृत्त न्यून ८४ जर पनी छ. (गम्भवक्कंतिय