________________
अनुयोगचन्द्रिका टीका सूत्र २०६ नैरयिकादीनां आयुपरिमाणनिरूपणम् -२८७ शतिः सागरोपमाणि । तमस्तमापृथिवी नैरयिकाणां भदन्त ! कियन्तं कालें स्थिति:मsar ? गौतम ! जघन्येन द्वाविंशतिः सागरोपमाणि, उत्कर्षेण य. स्त्रिंशत् सागरोपमाणि ॥ सू० २०६ ।।
टीका-'नेरइयाणं' इत्यादि
यद्ययस्य व्याख्या स्पष्टा, तथापि किंचिदुच्यते । तथाहि-स्थीयते. नारकादि भवेपनयेति स्थितिमायुः कर्मानुभवपरिणतिः । यद्यपि कर्मपुद्गलानां बन्ध कालादारभ्य निर्जरणकालं यावत् सामान्येन अवस्थितिः स्थितिरुच्यते तथाप्यायुः कर्मपुद्गलानुभव नमेव जीवितं स्थितित्वेन रूढम् । अत्रापि दशवर्षसहस्राद्यात्मिक ___उत्तर--(गोयमा ! जहण्णेणं बावीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाई) हे गौतम, जघन्य से २२ सागरोपम की और . उत्कृष्ट से ३३ सागरोपम की स्थिति कही गई है।
भावार्थ--जीव को जों नारक आदि भवों में रोक कर रखता है। उसका नाम 'स्थिति' है । 'स्थीयते नारकादिभवेषु अनया इति स्थितिः' यह स्थिति शब्द की व्युत्पत्ति है । अर्थात् नारक आदि पर्यायों में जीच जिसके कारण स्थिन ? रहता है, यह स्थिति शब्द का व्युत्पत्सिलभ्य अर्थ है। यद्यपि कर्म पुदलों का बन्धकाल से लेकर निजेरणकाल तक आत्मा में सामान्य रूप से अवस्थान रहना, इसका नाम स्थिति है, फिर भी यहां पर स्थिति शब्द से आयु कर्म के निषेकों का अनुभवन करना
પ્રશ્ન-તમસ્તમ નામક સાતમી પૃથિવીના નારકોની સ્થિતિ હે ભદંત ! કેટલી કહેવામાં આવી છે?
उत्तर-(गोयमा । जहण्णेणं बाषीसं सागरोषमाई उनकोसे तेतीसं सागरोवमाइं) गौतम! -यथी २२ सागरोपभनी मन Getथी 33 सासરેપમની સ્થિતિ કહેવામાં આવી છે.
ભાવાર્થ-જીવને જે નારક વગેરે ભવે રેકીને રાખે છે, તેનું નામ स्थिति'छ. "स्थी नारकादि भवेषु अनया इति स्थितिः " स्थिति શબ્દની વ્યુત્પત્તિ છે એટલે કે નારક વગેરે પર્યાયમાં જીવ જેને લી સ્થિત રહે છે, આ “સ્થિતિ’ શબ્દને વ્યુત્પત્તિને ખરો અર્થ છે જે કે કમ પુનો બન્ધકાલથી માંડીને નિર્જરાણુકાલ સુધી આત્મામાં સામાન્ય રૂપથી અવસ્થાન-રહેવું તેનું નામ સ્થિતિ છે. છતાં એ અત્રે “સ્થિતિ’ શબ્દને આણુ કર્મના નિષેકેનું અનુભવન કરવું જોગવું આ અર્થમાં ગ્રહણ કરવામાં