________________
अनुयोगद्धारसूत्र छाया-अमुरकुमारणां भदन्त देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ? जघन्येन दशवर्षसहस्राणि, उत्कर्षेण सातिरेकं सागरोपमम् ! अमुरकुमारदेवीनां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन दशवर्षसहस्राणि, उत्कर्षेण अर्द्ध पश्चमानि पल्योपमानि । नागकुमाराणां भदन्त ! देवानां कियन्त कालं स्थितिः प्रज्ञसा ? गौतम ! जघन्येन दशवर्षसहस्राणि, उत्कर्षेण देशोनानि
अब सूत्रकार असुरकुमार आदिकों की आयुस्थिति कहते हैं--.. 'असुरकुमाराणं भंते !' इत्यादि ।
शब्दार्थ--(असुरकुमाराणं भंते । देवाणं केवश्यकालं ठिई पण्णता?) हे भदन्त ! असुरकुमार देवों की स्थिति कितने काल तक की कही गई है ? (गोयमा जइन्नेणं दसवालसहस्साई उक्कोलेंणं साइरेग सांगरोभ
उत्तर:-हे गौतम जघन्य से दश हजार वर्ष की और उत्कृष्ट से कुछ अधिक एक सागरोंपम की कही गई है। (असुरकुमारदेवीणं भंते केवयं कालं ठिई पण्णता) हे भदन्त ! असुरकुमार की देवियों की स्थिति कितनी कहीं गई है ? (गोयमा ! जहण्णणं दसवाससहस्साई उक्कोसेणं अद्धा पंचमाई पलिओवमाई)
उत्तर-हे गौतम ! जघन्य से दश हजार वर्ष की और उत्कृष्ट से ४॥ साढे चार पेल्योपम की कही गई है। 'नागकुमाराणं भंते !
હવે સૂત્રકાર અસુરકુમાર વગેરેની આયુસ્થિતિ કહે છે. - "असुरकुमाराणं भंते ! Urills
शहाथ-(असुरकुमाराणं भंते ! देवाण' केवइयं कालं ठिई पण्णत्ता).. ભત! અસુરકુમાર દેવેની સ્થિતિ કેટલા કાલ સુધીની કહેવામાં આવી છે? (गोयमा! जहन्नेण' दसवाससहस्साई उक्कोसेण साइरेग सागरोवमं.)
ઉત્તર-હે ગૌતમ જઘન્યથી દશ હજાર વર્ષ જેટલી અને ઉત્કૃષ્ટથી Us अधि मे सागरोपम रेटमा वाम मावी छ. (असुरफुमारदेवीण भवे । केवइयं कालं ठिई पण्णत्ता) MEDIAसुभानी हवामान स्थिति Beeी अवाम मावी छ ? (गोंयमा ! जहण्णेण दसवाससहस्साई उस्कोसेणं' पद्धपंचमाइं पलिओवमाइं.)
ઉત્તર-હે ગૌતમ!. જઘન્યથી દશ હજાર વર્ષની અને ઉત્કૃષ્ટથી જો पश्ये.५५ २al swi वी छे. (नागकुमाराण भवे ! देवाण केवइय