________________
२८२ . ... ......
__अनुयोगद्वारसूत्र अत्र हि उद्धारकालः शावापिको गृहीतः, अतो व्यावहारिकेऽद्धाल्योपमे संख्येश वर्षकोटयो विज्ञेयाः, सूक्ष्मेऽद्धापल्योपमे तु असंख्येया वर्षकोटय इति ।मू० २०५॥
एतैः सूक्ष्मैरद्धापल्योपमसागरोपमै रयिकादीनामायुष्यं मीयते इन्युक्तम् । तत्र नैरयिकादीनामायुष्यपरिज्ञानाय पाह___ मूलम्-नेरइयाणंभंते ! केवइयंकालं ठिई पण्णता?,गोयमा! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। रयणप्पभापुढवीणेरइयाणं भंते ! केवइयं कालं ठिई पण्णता?, 'गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं एर्ग सागरोवमं।
अपजत्तगरयणप्पहा पुढवीणेरइयाणं भंते। केवइयं कालं ठिई पणता?. गोयमा!. जहन्नेण वि अंतोमुहत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्तगरयणप्पहापुढवीनेरइयाणं भंते! केवइयं कालं ठिई . पपणत्ता ?, गोयमा! जहन्नेणं दस. वाससहस्साई अंतोमुहुतू गाई उकोसेणं एगं सागरोवमं अंतोमुहत्तोणं। सकरप्पहापुढवीनेरइयाणं भंते! केवइयं कालं ठिई
में जितना समय लगता है वह सूक्ष्म अापल्योपम है। दश कोटी. कोटि सूक्ष्म अद्धापल्यों का एक सूक्ष्म अद्धासागरोपम होता है । सूक्ष्म अद्वाप्रल्योपम और सूक्ष्म अद्धासागरोपम से चतुर्गति के जीवों की भवस्थिति, कायस्थिति, कर्मस्थिति आदिका ज्ञान होता है । व्यावहारिक अद्धापल्योपम में संख्यात करोड वर्ष होते हैं और सूक्ष्म अदापल्योपम में असंख्यात करोड वर्ष होते हैं ।। सूत्र २०५॥
ક્રમથી બહાર કાઢવામાં જેટલે સમય પસાર થાય તે સૂક્ષમ અદ્ધાપપમ છે. દશ કેટી-કટી સૂક્ષમ અદ્ધા પાને એક સૂક્ષમ અદ્ધા સાગરોપમ હેય છે. સુલમ અદ્ધાપોપમ અને સૂક્ષમ અદ્ધ સાગરોપમથી ચતુર્ગતિના જીવોની ભવસ્થિતિ, કાયસ્થિતિ, કર્મસ્થિતિ વગેરેનું જ્ઞાન થાય છે. વ્યાવહારિક અદ્ધાપોપમમાં સંખ્યાત કરોડ વર્ષો હોય છે અને સૂક્ષમ અદ્ધા૫પમમાં अन्यात ४२॥ . डाय: ॥सू० २०५।।