________________
२०८
अनुयोगद्वारसूत्रे
वगाहना प्रज्ञप्ता ?, गौतम ! एकं भवधारणीयं शरीरकम्, तत् जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण एका रहनी | उत् समासतः त्रिविधं प्रज्ञतम्, तद्यथामुच्यङ्गुलं प्रतर ङ्गुलं घनाङ्गुलम् । एकाङ्गुलायता एकपदेशिका श्रेणी सूच्य. ङ्गुलम्, झुची च्या गुणिता मतराङ्गुलं, प्रतरं श्रुच्या गुणितं धनाङ्गुलम् | एतेषां सूच्यङ्गुलमतराङ्गुलघना गुलानां कतरत् कतरेभ्यः अल्पं वा बहुकं वा तुल्यं वा विशेषाधिकं वा । सर्वस्तोकं सूच्यङ्गुलं, प्रतराङ्गुलम् असंख्येयगुणं, घनाङ्गुलम् असंख्येयगुगम् । तदेतन् उत्सेधा गुलम् || सू० १९९ ।।
वगाहना नहीं है । (अणुत्तरोववादयं देवाणं भंते ! के महालियासरीरोगाणा पण्णत्ता) हे भदन्त । अनुत्तर विमानों में कितनी शरीरावगाहना प्रज्ञप्त हुई है ?
उत्तर- ( गोयमा ! एगे भवारणिज्जे झरीरगे, से जहनेणं अंगुलस्स. असंखेज्जइभागं, उनकोसेणं एगा रयणी) हे गौतम ! अनुत्तरविमानों में एक भवधारणीय शरीर होता है । वह जघन्य से अंगुल के असंख्यातवें भाग प्रमाण है और उत्कृष्ट से एक रत्निप्रमाण है । उत्तर वैक्रियारूप शरीरावगाहना नहीं है । (से समाप्त भो तिविहे पण्णत्ते) यह उत्घाङ्गुलसंक्षेप से तीन प्रकार का कहा गया है । (तं जहा) उसके वे प्रकार ये - ( मूई अंगुले पचरंगुळे घणंगले) सूच्चगुळ प्रतराङ्गुल घना गुल । (एगंगुलायया एगपएसिया सेढी सूई अंगुले सई सूईए गुणिया पधरंगुळे, परं सईए गुणियं घणंगले) एक अंगुल लंबी, तथा एक प्रदेश
ક્રિયા ३५ शरीरावगाना नथी. (अणुत्तरोववाइअं देवाणं भंते ! के महालिया खरीसेवाहणा पण्णत्ता) हे लढत ! अनुत्तर विभानामा टवी शरीरावगाडना પ્રજ્ઞપ્ત થયેલી છે ?
उत्तर- (गोयमा ! एगे भवधारणिज्जे सरीरगे, जहन्नेणं अंगुलक्स असंखेज्जइभाग, उक्कोसेणं एगा रयणी) हे गौतम अनुत्तरविभानामां शेड अवधार ણીય શરીર હાય છે, તે જઘન્યથી અંગુલના અસખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટ એક રનિ પ્રમાણ છે. ઉત્તરવૈક્રિયારૂપ શરીરાવગાહના નથી, ( से समासओ तिविहे पण्णत्ते) मा उत्सेधगुप्त संक्षेपश्री त्रषु प्रभारनी उडेवामां भावी छे, (तंजहा) तेना त्र प्रहारे। मा प्रभावे छे. (सूई अंगुले, पयरंगुळे घणंगुळे) सूभ्यशुद्ध, प्रतशंगुस, भने श्रनांगुस ( एगंगुलायया एगपएसिया सेढी सूई अंगुले सूई सूईए गुणिया पयरंगुले, पथरं सूईए, गुणियं घणंगुळे) ये