________________
अनुयोगचन्द्रिका टीका सूत्र १९२ क्षेत्रप्रमाणनिरूपणम् दिरूपं बोध्यम् । तत्र- अशलम्-आत्माङ्गुलौत्सेधाङ्गुलप्रमाणाङ्गुलेति त्रिविधम् । तत्र-आत्मामालम्-आत्मन:-स्वस्य अङ्गुलम् । अत्रात्मशब्देन तत्तकालसमुत्पनो भरतसगरादिविवक्षितः, तत्तत्सम्बन्धि अङ्गुलम्-आत्मागुलमित्यर्थः। ये समानार्थक शब्द हैं । इस विभाग से निष्पन्न होना उसका नाम विभागनिष्पन्नता है। यह विभागनिष्पन्नता अङ्गुल वितस्ति (वैत) आदि रूप जानना चाहिये । क्यों कि इस प्रकार से क्षेत्र जाना जाता है। प्रदेश निष्पन्नता में क्षेत्र अपने ही प्रदेशों द्वारा जाना जाता है-तष कि विभाग निष्पन्नता में विविध अंगुल वितस्ति आदि रूप प्रकारता से जाना जाता है। यह कथन प्रमाण शब्द की करणासाधनरूप व्युत्पत्ति की अपेक्षा जानना चाहिये। (से कितं अंगुले) हे भद्रत । वह अंशुल क्या है।
उत्तर-(अंगुले तित्रिहे पण्णत्ते) वह अंगुल तीन प्रकार. का होता है-(तंजहा) उसके वे प्रकार ये हैं-(आयंगुले, परसेहंगुले प्रमाांगुछे) आस्मांगुल उत्सेधांगुल और प्रमाणांगुल (से किं तं आयंगुले) हे भदन्त! वह आत्माङ्गुल क्या है ?
उत्तर-(आयंगुले) वह आत्माङ्गुल इस प्रकार से है-(जेणं जया मणुस्सा भवंति, तेसिणं तया अप्पणो अंगुलेश दुवालल अंगुलाई, नवमुहाई पुरिसे, पमाणजुते भवह) आत्मांगुल में आत्मा का अर्थ આ બધા સમાનાર્થક શબ્દ છે આ વિભાગથી નિષ્પન થવું તે વિભાગ નિષ્પન્નતા છે આ વિભાગ નિષ્પન્નતા અંગુલીવિતતિ (વંત) વગેરે રૂપમાં જાણવી જઈએ, કેમકે આ રીતે જ ક્ષેત્ર જાણવામાં આવે છે. પ્રદેશ નિષ્ણાતામાં
ત્ર પ્રદેશ વડે જ જાણવામાં આવે છે ત્યારે વિભાગ નિપૂજનતામાં વિવિધ અંગુલ, વિતસ્તિ વગેરે રૂપ પ્રકારતા વડે તે જાણવામાં આવે છે. આ કથન પ્રમાણ શબ્દની કરણ સાધન રૂપ વ્યુત્પત્તિની અપેક્ષાએ જાણવું જોઈએ (से कि त अंगुले) 8 मत ! भYA
उत्तर-(अंगुले तिविहे पण्णत्ते) सना । (वजह मा प्रमाणे छ (आयंगुले, उस्सेहंगुले पमाणगुले) आमांशु, Gayija मन प्रभाiye (से कि त आयंगुले) 3 ! भामाशुस छ ।
उत्तर-(आयंगुले) a मामांYa या प्रमाणे. (जे.णं जया ममुख्या भवति, ते सिणं तया अपणो अंगुलेण दुवालल अंगुलाई, मुहं, नवमुहाई पूरिख, पमाणजुत्ते भवइ) आत्मासमा मात्मा शहना भय तपाता।