________________
अनुयोगचन्द्रिका टीका सूत्र १९४ उत्सेधाङ्गुलप्रमाणनिरूपणम्
१४१
पुष्करसंवर्त्तस्य महामेघस्य मध्यमध्ये न व्यतिव्रजेत् ? इन्व ! व्यतिव्रजेत् । स खलु भदन्त ! तत्र-पुष्करसंवर्त्तके महामेघे उदकाद्रः - जल क्लिन्नः स्यात् ? आह-नायमर्थः समर्थः । नो खलु तत्र शस्त्रम् - अकायत क्रामति । अत्रेदं बोध्यम् - अस्यां उत्सर्पिण्यां एकविंशतिसहस्रवर्षात्मके दुःसमदुःसमा लक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयारकप्रारम्भे सकलजनाभ्युदयाय क्रमेण पञ्च मेघः प्रादुर्भवन्ति । तत्र प्रथमः पुष्करसंवर्त्तकः, द्वितीयः क्षीरोदः, तृतीयो घृतोदः, चतुर्थः अमृतोदः, पञ्चमो रसोदः । एषु प्रथमः पुष्करसंवर्त्तकः - भूमिगतं सर्वमशुभानुभावं रूक्षतावापादिकं संवट्टगस्स महामेहस्स मज्झ मज्ज्ञेणं वीहवएज्जा ? हंता वीइवएज्ज़ा, से णं तत्थ उदउल्ले सिया ? नो इणडे समट्ठे, णो खलु तत्थ सत्थं कमइ ) हे भदन्त | वह व्यावहारिक पुद्गल परमाणु क्या पुष्कर संवर्त्तक नामक महामेघ के बीचोंबीच होकर निकल जाता है ? हां निकल जाता है । तो फिर वह वहां पानी से गीला हो जाता होगा ? नहीं - वह पानी से गीला नहीं होता है । क्योंकि उस पर अच्कायरूप शस्त्र का प्रभाव नहीं पड़ता है | यहां पर ऐसा जानना चाहिए -: - जब उत्सर्पिणी काल को २१ हजार वर्ष का दुःसम दुःसम नाम का पहिला आरक समाप्त हो जाता है तब द्वितीय आरक के लगते ही सकल जनों के अभ्युदय के निमित्त क्रम से पांच मेघ प्रकट होते हैं-इजमें प्रथम मेघ का नाम पुष्कर संवर्तक है, दूसरे का नाम क्षीरोद, तीसरे का नाम धृतोद, चौथे का नाम अमृतोद और पांचवें का नाम रसोद है । पुष्करसंवर्तक नाम का जो मेघ है वह भूमिगत समस्त रूक्षता आताप आदिरूप अशुभ
हर मज्झ मज्झेणं वीइवपज्जा ? हंता वीइत्रएज्जा, से णं तत्थ खत्थं उदउल्लेसिया ? नो इणट्ठे सम णो खलु तत्थ सत्यं क्रमइ ) 3 लत । ते व्यावडाરિક પુદ્ગલ પરમાણુ થ્રુ પુષ્કર સવત્તક નામક મહામેઘના મધ્યમાં થઈ ને પસાર થઈ જાય છે ? હા, તે પસાર થઈ જાય છે. તે પછી શું તે તેના પાણીમાં ભીના થઈ જતા હશે ? નહિ, તે પાણીમાં ભીના થતા નથી કેમકે તેની ઉપર અકાયરૂપ શસ્ત્રની અસર થતી નથી મહીં આ જાણવું આવશ્યક છે કે જ્યારે ઉત્સર્પિણી કાલના ૨૧ હજાર વર્ષના દુઃસમ દુઃસમા નામના પહલેા સ્મારક સમાપ્ત થઈ જાય છે ત્યારે ખીજા આરકના પ્રારંભ થતાં જ બધા માણુસેના અભ્યુદય માટે અનુક્રમે પાંચ મેઘ પ્રકટ થાય છે આમાં પ્રથમ મેઘ પુષ્કર સવક છે, ખીન્ને મેઘ સીરાઇ, ત્રીજો મેઘ તેાદ, ચેાથે મેધ અમૃતાદ અને પાંચમા મેઘ રસેાદ છે. પુષ્કર સત્તક નામે જે મેઘ છે