________________
अनुयोगचन्द्रिका टीका सू१९८ पञ्चेन्द्रियतिर्यग्योनिकादीनां शरीरावगाहनानि.१८५ न्तिकचतुष्पदस्थलचरपश्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेणापि अंगुलस्य असंख्येयभागम् । पर्याप्तगर्भव्युक्रान्तिकचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलम्य असंख्येयभागम् , उत्कर्षेण षड्गव्यूतानि । उरःपरिसर्पस्थलचरपञ्चन्द्रियतियंग्योनिकानां पृच्छा, गौतम ! जघन्येन अङ्गुलस्य असंख्येयभागम् उत्कर्षण योजनसहस्रम् , संमूच्छिमोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, ना का प्रमाण इस प्रकार से है-(अपज्जत्तगगभवतियच उपयः थलयरपंचेदिय तिरिक्खजोणियाणं पुच्छा, गोयमा ! जहण्णेणं अंगु. लस्स असंखेन्जहभागं उक्कोसेण वि अंगुलस्स असंखेज्जहभाग) अपर्याप्तक गर्भजन्मवाले चतुष्पद स्थलचर पंचेन्द्रिय तियेच योनिवाले जीवों की अवगाहना, हे गौतम ! जघन्य और उत्कृष्ट रूप से अंगुल के असंख्याता भागप्रमाण है। (पज्जत्तगगम्भवक्कंतियच उपयथलयर पंचें दियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जाहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छ गाउयाई) तथा पर्याप्तक गर्भजन्म वालें जो चतुष्पद स्थलचर पंचेन्द्रिय तिर्यञ्च जीव हैं उनकी अवगाहना है गौतम! जघन्य से अंगुल के असंख्यातवें भाग प्रमाण है और उस्कृष्ट से ६ गव्यूत प्रमाण है। (उरपरिसप्पथलयरपंचिदियतिरिक्खजोणियाणं पुच्छो गोयमा ! जहण्णणं अंगुलस्स असंखेंजइभागं उक्कोसेणं जोयणसहस्सं) जो उर परिसर्प स्थलचर, पंचेन्द्रियतिर्यश्च जीव हैं उनकी अवगाहना हे गौतम ! जघन्य से अंगुल के असंख्यातवें भाग (अपज्जत्तगगब्भवतियचउप्पयथलयरपंचेदियतिरिक्खजोणियाणे पुच्छा, गोयमा । जहण्णेणं अंगुलस्स असंखेजहभागं उक्कोसेण वि अंगुलस्स असंखेजहभागं). અપર્યાપ્તક ગર્ભ જન્મવાળા ચતુપદ સ્થલચર પંચેન્દ્રિય તિર્યંચ યોનિ વાળા જીવોની અવગાહના હે ગૌતમ! જઘન્ય અને ઉત્કૃષ્ટ રૂપથી અંશુલના અસં. ज्यातभा का प्रमाण छ (पजतंगगम्भवतियचउँप्पयथलयरपंचेदियतिरिक्खजोणियाण पुच्छा, गोयमा ! जहण्णेणं अंगुलस्स असंखेजइंभागं सकोसेणं छ गाध्याई) तभन्न पर्याप्त सन्माण २. तुपर स्यसयर પંચેન્દ્રિય તિર્યંચ જીવે છે, તેમની અવગાહના હે ગૌતમ! જઘન્યથી અંગુલના અસંખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી ૬ ગાઉં પ્રમાણ छ. (उरपरिसप्पथलचरपंचिदियतिरिक्खजोणियाणं.. पुच्छा-गीयमा ! जहण्णे. नं अंगुलस्स असंखेज्जइभागं उस्कोसेणं जोयणसहस्स) ले १२:५रिस સ્થલચર પંચેન્દ્રિય તિયજીવે છે તેમની અવગાહના, હે ગૌતમ! જઘન્યથી . અંજીલના અસંખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી એક હાર એજન
अ० २४