________________
· अनुयोगचन्द्रिका टीका सूत्र १९२ क्षेत्रप्रमा णनिरूपणम्
११.९
5
निर्दिशति- 'होतिपुंण' इत्यादिना पुनरधिकपुरुषा:- उत्तम पुरुषाः अङ्गुलानाम अष्टशतम् - उद्विद्धाः = उच्छ्रिता भवन्ति । उत्तमपुरुषा अष्टोत्तरशताङ्गुलोच्छ्राया भवन्तीति भावः । तथा - अधमपुरुषाः षण्णवत्यङ्गुलोच्छ्रिता भवन्ति, मध्यमपुरु. षास्तु चतुरङ्गुलाधिकशता गुलोच्छ्राया भवन्ति । अष्टोत्तरशताङ्गुलेभ्यो हीना वा अधिका वा स्वरसवसारहीनाः - स्वरः - संकलजनोपादेयों धीरगम्भीरो ध्वनिः, सत्त्वं= दैन्यविनिर्मुक्तोमानसोऽवष्टम्भः, सारः =शुभपुद्गलोपचयजः शारीरिकः शक्ति विशेषस्तैः परिहीनाः ये पुरुषास्ते अवश्या: = अस्वतन्त्राः सन्तोऽशुभकर्मवशत उत्तम पुरुषाणाम् = उपचितपुण्यानां प्रेष्यत्व भृत्यत्वमुपयान्ति = पाप्नुवन्ति । स्वरादि-असयं अंगुलाण उव्विद्धा । छण्णउड् अहमपुरिसा, च उत्तरं मज्झमिल्लाउ) ये उत्तम पुरुष १०८ अंगुल के ऊँचे होते हैं - अर्थात् इनका शरीर १०८ अंगुल प्रमाण ऊँचा होता है । जो अधम होते हैं वे ९६ अंगुल ऊँचे होते हैं । और जो मध्यम पुरुष होते हैं वे १०४ अंगुल ऊँचे होते हैं । (हीणा वा अहिया वा जे खलु सरसत्तसारपरिहीणा ।.
उत्तमपुरिसार्ण अवस्स पेंसन्तणमुर्वेति ) ये हीन पुरुष अथवा अधिकमध्यम पुरुष - जो कि १०८ अंगुल शरीर की ऊँचाई से विहीन होते हैं वे सकल जनोपादेय एवं धीर गम्भीर ध्वनि से हीन दीनता विहीन मानसिक स्थिति से होन और शुभ पुगलों के उपचयजन्य शारीरिकशक्तिविशेष से हीन रहा करते हैं । तथा अस्वतंत्र होते. हुवे ये अशुभ कर्मोदय के प्रभाव से उपचित पुण्य वाले उत्तम पुरुषों, को सेवा चाकरी किया करते हैं। स्वरादि लक्षणों से रहित होने पर ही
अष्टुवर्ती वगेरे ३५भां उत्तम पु३ष! होय छे. (होंति पुण अहिय पुरिसा असयं अंगुलाण उठिबद्धा, छण्णउंड अहम पुरिसा, च उत्तरं मज्झमिल्लाउ) भा ઉત્તમ પુરૂષો ૧૦૮ અ શુલ જેટલા ઊંચા હોય છે જે અધમ પુરૂષ હોય છે મૈં ૯૬ ગુલ ઊંચા હોય છે અને જે મધ્યમ પુરૂષ હાય છે તે ૧૦૪ अगुत आया होय छे. (होणा वा अहिया वा जे खलु सरसत्तसारपरिहीणा उत्तमपुरिसाणं अवस्सपेंखत्तणमुर्वेति) मा अधा हीन पु३षा अथवा મધ્યમ પુરૂષા કે જેઓ ૧૦૮ અંશુલ કરતાં ઊંચાઈમાં નાના હોય છે અધા જન પાદેય અને ધીર ગંભીર ધ્વનિ—રહિત દૈન્યવિહીન, માનસિકસ્થિતિ હીન અને શુભ પુāાના ઉપચય જન્ય શારીરિક શકિત વિશેષથી રહિત હાય તેમજ અસ્વતંત્ર રહીને તેઓ અશુભકર્માંયના પ્રભાવથી ઉચિત પુણ્યશાલી ઉત્તમ પુરૂષાની સેવાચાકરી કરતા રહે છે સ્વગતિ લક્ષણાથી રહિત હાવા