________________
अनुयोगचन्द्रिका टीका सूत्र १९४ उत्सेधाइगुलप्रमाणनिरूपणम्
टीका -' से किं तं ' इत्यादि -
अथ किं तत् उत्सेधाङ्गुलम् ? इति शिष्यमश्नः । उत्तरयति - उत्सेधा ङ्गुलम् - उत्सेधः = 'अणंताणं सुहृमपरमाणुपोग्गलाणं' इत्यादि क्रमेण उच्छ्रायणं - वर्द्धनं तस्माज्जातमङ्गुलम् । यद्वा- उत्सेधो= नारकादिशरीराणामुच्चैस्त्वं तत्स्त्ररूपनिरू पणार्थमङ्गुलम् । एतच परमाणुत्रसरेणादिरूपकारणस्यानेकविधत्वात् अनेकविधं बोध्यम् । तत्रानेकविध कारणप्रदर्शनाय प्राह- तद्यथा - परमाणुः त्रसरेणुः रथरेणुः अब सूत्रकार उत्सेधाङ्गुल का कथन करते हैं" से किं तं उस्से हंगुले ? " इत्यादि ।
शब्दार्थ - ( से किं तं उस्से हंगुले ) हे भदन्त ! वह उत्सेधाङ्गुलं क्या है ?
१३५
उत्तर- ( उसे हंगुले ) वह उत्सेधाङ्गुल (अणेगविहे पण्णत्ते ) अनेक प्रकार का प्रज्ञप्त हुआ है । " अणंताणं सुहमपरमाणुरोग्गलाणं" इत्यादि वक्ष्यमाण क्रम से बढ़ना इसका नाम उत्सेध है । इससे जो अंगुल उत्पन्न होता है उसका नाम उत्सेधांगुल है । अथवा नारक आदि के शरीरों की जो उच्चता है उस उच्चता के स्वरूप को निरूपण करने. के लिये जो अंगुल काम में आता है, वह उत्सेधागुल है । यह उत्सेधाडूल परमाणु श्रसरेणु आदिरूप कारणों की विविधता से अनेक प्रकार का कहा गया है- इसी विषय को सूत्रकार ' तं जहा ' 'इस पाठ द्वारा प्रदर्शित करते हैं- (परमाणु, तसरेणु, रहरेणु अग्गयं च वालस्स, लिक्खा, ज्या य जत्रो अट्ठगुणवडिया कमसो) परमाणु, त्रसरेणु रथ-હવે સૂત્રકાર ઉત્સેધાંશુલ વિષે કહે છે. " से कि तं उस्सेहंगुले " इत्याहि
शब्दार्थ-(से कि ं तं उस्सेहंगुळे) हे महत । ते उत्सेधांशुद्ध शुद्ध छे १ उत्तर- (उस्सेहंगुळे) ते उत्सेधांशुल (अणेगविहे पण्णत्ते) मने प्राश्ना अज्ञप्त थयेस छे. “ अनंताणं सुहुमपरमाणुपोग्गलाणं " इत्याहि उभथी अलिર્ષિત થવુ તે ઉત્સેધ છે આનાથી જે અંશુલ ઉત્પન્ન થાય છે; તે ઉત્સેાંશુલ કહેવાય છે અથવા નારક વગેરેના શરીરાની જે ઉચ્ચતા છે તે ઉચ્ચતાના સ્વરૂપને નિરૂપિત કરવા માટે જે અ`ગુલ કામમાં આવે છે, તે ઉત્સેાંગુલ છે. આ ઉત્સેધાંશુલ પરમાણુ ત્રસરે આદિ રૂપ કારણેાની વિવિધતાથી અનેક પ્રકારના કહેવામાં આવ્યા છે એજ વિષયને સૂત્રકાર (સંજ્ઞા) આ પાઠ વડે अहर्शित ४२ छे (परमाणू, तसरेणू, रहरेणू, अग्गयं च वालस्य, लिक्खा, जूयायजवो, अट्टगुणवढिया कमसो) परमाणु, त्रसरेछु, रथरेलु मासाग्रतिक्षा,