________________
१२०.
अनुयोगद्वारसूत्रे लक्षणरहिताश्चेद्यथोक्त प्रमाणात हीना वा अधिका भवन्ति, तदैव ते प्रेष्यतामुप. यान्ति । स्वरादिगुणयुक्तास्तु यथोक्तममाणात् अधिका हीना वा ऽप्युत्तमकोटावेव गण्यन्ते । श्रूयते हि भरतचक्रवर्तिनः स्वागुलैर्विंशत्यधिकोच्छ्रायः। भगवतो महावीरस्य स्वाङ्गुलैश्चतुरसीत्यगुलोच्छायोऽपि केषांचिन्मते । अतो विशिष्टाः स्वरादय एव प्रधानफलदायिनो भवन्ति । यत उक्तमपि
"अस्थिष्वर्थाः सुखं मासे, बचि भोगाः स्त्रियोऽक्षिषु ।
गतौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम्" ॥इति॥ एतेन अङ्गुलप्रमाणेन षडङ्गुलानिषडङ्गुलविस्तीर्णः पादः पादस्य मध्यतलप्रदेशो भवति । पादैकदेशत्वात् पाद इत्युच्यते । तथा-द्वौ पादौ=संयुक्तं पादद्वयं ये हीन, मध्यम प्रमाणवाले पुरुष उत्तम पुरुषों की सेवा चाकरी किया करते हैं। यदि ये हीन और अधिक हों भी परन्तु यदि स्वरादि गुण से संपन्न हैं तो ये उत्तम कोटि में ही गिने जाते हैं। शास्त्रों में ऐसा सुना जाता है कि भरत चक्रवर्ती अपने अंगुलों से १३० अंगुल ऊंचे. थे। और भगवान महावीर प्रभु ८४ अंगुल ऊँचे थे। यह मान्यता किसी २ की है । इस लिये विशिष्ट स्वरादिक ही प्रधान फलदायी होते हैं। कहा भी है-अस्थिवर्थाः इत्यादि । इस श्लोक का अर्थ सुगम है। (एएणं अंगुलपमाणेणं छ अंगुलाई पाओ) इस अंगुल प्रमाण से ६ अंगुल विस्तीर्ण पाद का मध्यतल प्रदेश होता है । पाद का एक देश होता है इसलिये उसे यहां पाद शब्द से कह दिया है। (दो पाया विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ दंड, બદલ પણ આ હીન, મધ્યમ પ્રમાણુવાળા પુરૂષે ઉત્તમ પુરૂષોની સેવા-ચાકરી કરતા રહે છે જે આ હીન તેમજ અધિક હોય પરંતુ જે સ્વરાદિ ગુણેથી સંપન્ન હોય તો એ બધા ઉત્તમકેટિમાં જ પશિગણિત થાય છે. શાસ્ત્રોમાં એવું કહેવામાં અાવ્યું છે કે ભરત ચક્રવતી પિતાના અંગુલાથી ૧૨૦ અંગુલ જેટલા ઊંચા હતા, અને ભગવાન મહાવીર પ્રભુ ૮૪ અંગુલ ઊંચા હતા આ માન્યતા કેટલાકની છે એટલા માટે વિશિષ્ટ સ્વરાદિક જ પ્રધાન રૂપમાં ફળ आपना२ डाय . पण छ. 'अस्थिवर्थाः त्याल मा सोना अर्थ सुगम छे. (एएणं अंगुलपमाणेणं छ अंगुलाई पाओ) मा भya प्रभाथी હું અંગુલ વિસ્તીર્ણ પાદનું મધ્ય પ્રદેશ હોય છે પાદરે એક દેશ હોય छ भेटमा भाटे तने मही पाई शपथी अपामा सान्या छ. (दो पाया विहत्यी दो विहत्थीओ रयणी दो रयणीओ कुच्छी, दो कुच्छीओ दंड, धणु, जुगे,