________________
अनुयोगचन्द्रिका टीका सूत्र १९० अवमानगणिमप्रमाणं च निरूपणम् तथा - नालिकया=चतुर्हस्तप्रमाणया नालिकाख्ययष्टथा खातं कूपादि मीयते । एवं युगाक्षमुसलैरपि प्रदेशविशेषे तचद्विषये एतानि मेयत्वेनोपादीयन्ते । एतानि हस्तदण्डादीनि अत्रमानसंज्ञया विजयानीहीति द्वितीयगाथाऽर्थः । एतस्याबमानप्रमाणस्य प्रयोजनमभिधातुमाह-एतेन हस्तादिना अवमानप्रमाणेन खातचितरचितक्रकचितकटपटमित्तिपरिक्षे पसंश्रितानाम् - रात्र - खातं = कूपादि, चितम् =
लोक में इसी प्रकार से रूढ़ि प्रचलित है । कूपादि का प्रमाण चार हाथ प्रमाण वाली नलिका से इस नामकी लकड़ी से मापा जाता है । इसी प्रकार से प्रदेश विशेष में युग, हस्त, मुसलह न से भी तत् तत् विषय मापे जाते हैं। ये सब हस्त दण्डादिक अबमान संज्ञक जानना चाहिये । ऐसा द्वितीय गाथा का अर्थ है ।
अब सूत्रकार इस अवमान प्रमाण का क्या प्रयोजन है ? इसबात को शंका पुरस्सर प्रकट करते हैं
शंका- (एएणं अथमाणपमाणेणं किं पओयणं) हे भदन्त । इस अवमान प्रमाण से कौन सा प्रयोजन सिद्ध होता है ?
उत्तर—(एएणं अवमाणपमाणैणं खाप, चियरइय, करंकश्चिय, कड, पड, भित्ति परिक्खेवसंसियाणं दव्वाणं : अवमाणपमाणनिव्यित्तिलक्खणं भवइ) इस हस्तादिरूप अवमान प्रमाण से खात, चित, रचित, क्रकचित, कट, पट, भित्ति, परिक्षेप अथवा नगर की परिखा इनमें संश्रित द्रव्यों के अवमान प्रमाण का परिज्ञान होता है।
:
જ થાય છે. ઈંડાદિકથી નહીં કેમકે લેાકમાં આ પ્રમાણે જ રૂઢિ પ્રચલિત છે. કૃપાતિક પ્રમાણુ ચાર હાથ જેટલી નાલિકાથી જાણવામાં આવે છે આ પ્રમાણે પ્રદેશ વિશેષમાં યુગ, હસ્ત, મુશલ આ બધા વડે પશુ એમનાથી સબધિત વિષયે માપવામાં આવે છે આ સર્વે હતા ડાકિ અવમાન સંજ્ઞક જાÛવાં જોઈએ એવા દ્વિતીય ગાથાના અથ છે.
*
હવે સૂત્રકાર આ અવમાન પ્રમાણુના પ્રયેાજન વિષે પ્રશ્ન કરે છે. २४-(एएणं अवमाणपमाणेणं किं पओयणं) हे महत ! भो भवभान પ્રમાણુથી કયુ* પ્રયાજન સિદ્ધ થાય છે ?
उत्तर- (पपर्णं अवमाणपमाणेणं खाय चियरद्दय, करकचिय, कड, 'पद, भित्ति परिक्खेव संखियाणं दव्वाणं अवमाणपमाण निव्वितिलक्खणं भवइ) या इस्ताहि ३५ अवमान अभाबुथी भात, थित, रचित, अथित, उट, घट, લિત્તિ, પરિક્ષેપ અથવા નગરની પશ્મિા આ ત્રષામાં સરક્ષિત કુબ્યાના अवमान प्रभानुं परिज्ञान होय छे, पाहिने भात
माहि-घर