Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतास्त्रे , अन्वयार्थः-(मुणी) मुनिः-साधुः (उच्चार) उच्चारम्-पुरीपोत्सर्गम् (पासवणं) प्रस्रवणम्-(हरिएमु ण करे) हरितेपु-बीजादिषु उपरि न कुर्यात् (साहल) संहृत्यबीजादिकमपनीय (वियडेग वावि) विकटेश-विगतजीवेनाप्युकेन (कयावि) कदाचिदपि (णायमेना) नावोत-न निर्लेपा कुर्यादिति ॥१९॥
टीका-'मुणी' मुनि:-जिनवचनमनतातो 'हरिपमु' हरितेषु उपरि वीजेपु वा यानि स्थानानि हरितवीज संकुलानि नाशस्थळे 'उच्चार' पुरीपपरित्यागम् 'पासवणे' प्रलवणम् ‘ण करे न कुर्याद साहटु' संहृत्य हरितवीजादिकं चापनीयाऽपि तत्र स्थाने वियडेग साटेन-गचिरागलेग वावि' वाऽपि 'कयाइ वि' कदाचिदपि कथमपि 'णायमेज्जा' नाचमेव शौचमपि न कुर्यात् ।।१९॥
'उच्चारं पासवणं' इत्यादि।
शब्दार्थ--'मुणी-लुनिः साधु 'उच्चार-उच्चारम्' पुरीपोत्सर्गउच्चार 'पासवणं-प्रस्त्रवणं' पेशाय 'हरिएस्तु ण व.रे-हरितेषु न कुर्यात् हरित वनस्पति में न करें 'साहटु-संहस्य' बीज आदिको हटाकर 'वियडेण वावि-विकटेन वापि' अचित जललेभी कयाइ वि-कदाचिदपि' किसी समयभी 'णायमेज्जा-नाचामेत' आचमन न करे ॥१९॥ ' अन्वयार्थ-मुनि बीजादि वनस्पतिकाय पर उच्चार पासवण का त्याग न करे और पीज आदि को हटा कर अचित्त जल से कदापि भाषमन न करे ॥१९॥ * टीकार्थ-जिन बचनों का मनन करने वाला मुनि बीज आदि वनस्पति पर या उससे युक्त स्थान पर उच्चार और पासवण' प्रस्रवण का : 'उच्चारं पासवणं' या ___साथ-'मुणी-मुनिः' साधु 'उच्चारं-उच्चारम्' पुरीबाग-शरीरभरत्याग 'पासवणं-प्रस्रवण' ५ 'हरिएसु ण फरे-हरिपु न कुर्यात्'. हीतरी वनस्पतिमा न ४२. 'साहटु-संहृत्य' भी विगेरेने मसेन 'वियडेण वाविविकटेन वापि' मथित्त पाथी ५ 'कयाइ वि-कदाचिदपि' ५५ समये ‘णायमेज्जा-नाचामेत' सायमन न ४२. ॥१६॥ - અન્વયાર્થ–બીજ વિગેરે અસ્તિકાય પર મુનિ ઉચ્ચાર પ્રસ્ત્રવણ (મળ-મૂત્ર) ને ત્યાગ ન કરે અને બી વિગેરેને હટાવીને અચિત્ત જલનું કદાપિ मायभान न ४२. ॥६॥ * ટીકાથજીનવચનનું મનન કરવાવાળા મુનિએ બીજ વિગેરે વનસ્પતિ * પર અથવા તેનાથી યુક્ત સ્થાન પર ઉચ્ચાર (મલત્યાગ) અને પ્રસવણ