Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. शु. अ. ९ धर्मस्वरूपनिरूपणम्
टीका- 'पाणहाओ य' उपानहौ च उपलक्षणत्वात् काष्ठपादुकादीनामपि ग्रहणम्, 'छतं' छप-परिद्धम्, 'जालिये' नालिकए - यूतक्रीडाविशेषम्, 'वाल वीयणं' वालव्यजनम् - चाले मयूर पिच्छिकादिभिः संपादितं चालव्यजनम् 'पंखा' इतिलोकप्रसिद्धम् 'परपीरियं परक्षिपाम् परस्य सम्बन्धिनी क्रिया कुचेष्टा रूपा वाम् 'अम्मलन्नं' अन्योऽन्यं परसपरए-- परस्परक्रियमाणां क्रियान् 'तं' तत् सम् 'विज्जं' विद्वान 'परिजाणिया' परिजानीयात्, एक्सर्वमशेषं ज्ञपरिक्षया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् । उक्तञ्च -
'उपानद्धारणं द्यूतक्रीडनं धारण
etadaद्वि व्यतिहृत्य व्रजेत् सुनी ||१|| इति ||१८|| मूलम् - उच्चारं पासवणं हरिसु में करे गुणी । विर्थडेण वावि साहहु णीयसेन केपाइ वि ॥१९॥ छाया - उच्चारं प्रस्रवणं हरितेषु न कुर्यान्मुनिः । funda नापि संहृत्य वाचमेव कदाचिदपि ॥ १९ ॥
टीकार्थ- 'पाणहाओ' का अर्थ है चमड़े से बने पादत्राण किन्तु उपल क्षण से काष्ठपादुका (खडाऊ) आदि भी इनमें समाविष्ट होती है। इसी प्रकार छत्र, नालिक (चूतकीड़ा), वालों आदि का बना पंखा, परक्रिया ( पर संबधी क्रिया) तथा अन्योन्य क्रिया अर्थात् क्रियाओं का व्यत्यय, इन सब को मेधावी ज्ञपरिज्ञा से अनर्थ का मूल जाने और प्रत्याख्यान परिज्ञा से उनको त्याग दें। कहा भी है- 'उपानद्वारणं द्यूते' इत्यादि । पंखा 'पारखी पहनना, द्यूत क्रीडा करना, छाता धारण करना, चलाना, इत्यादि को त्याग कर ज्ञानी पुरुष संयम का अनुष्ठान करे ॥१॥ ॥१८॥
j
टीडांथ - 'पाणहाओ' ना अर्थ थामडाथी मनावेस गरभा अर्थात् भेंडा એ પ્રમાણે છે, પરંતુ ઉપલક્ષણથી લાકડાની પાદુકા-ચાખડી વિગેરે પણ तेनाथी श्रडुषु थाय छे. शेन अभाये छत्र, नासिक (धूतडीड) वाजा विज રૈના બનાવેલ પ'ખા, પરિક્રયા (પરસ‘બ'ધી ક્રિયા) તથા અન્યાન્ય ક્રિયા અર્થાત્ ક્રિયાઓના વ્યત્યય ફેરફાર આ સઘળાને મેધાવી-ડાહ્યો પુરૂષ જ્ઞરિજ્ઞાથી અનર્થકારક જાણીને અને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે. કહ્યું પણ छे-उपानद्धारण द्यूत' इत्यादि यगरमा चडेरवा, धूतहिया ४२वी, छत्री धारष्य
કરવી. પ'ખા ચલાવવા, વિગેરેના ત્યાગ કરીને જ્ઞાની પુરૂષ સંયમનુ
अनुष्ठान रे ॥१॥ ॥१८॥
सू० ६