Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र. शु. अ. ९ धर्मस्वरूपनिरूपणम्
३९
टीका – 'अट्ठावयं' अष्टापदम् - द्यूतक्रीडाविशेषस्तम् 'न सिक्खिज्जा' न शिक्षेत - यूतक्रीडां न कुर्याद् नापि पूर्वशिक्षितमनुशीलयेत् 'वेदाईयं च ' वेधातीतं च वेध धर्मास्तस्मादतीतं सद्धर्माऽनुवेधातीतम्, यद्वा-अधर्मप्रधानकं वचनजातम् 'णो वए' नो वदेत्- धर्मप्रधानकं वचनं नैवोच्चारणीयम् । 'इत्थकम्मै' दस्तकर्म - स्व्यापारमधानकं कर्म - कलहं न कुर्यात् कुचेष्टितं वा । तथा-'विवार्य च' विवादं च - विरुद्धं वादं शुष्कचर्चाम् विवण्डामधानकवचनजातं नैव संवादयेत् 'a' तत्सर्वम् 'विज्जं' विद्वान 'परिजाणिया' परिजानीयात् । द्यूतक्रीडनकादि सर्वमेवाधर्मजनकतया संसारकारणमिति ज्ञपरिज्ञया झाला प्रत्याख्यानपरिज्ञया परित्यजेदिति । उक्तञ्श्च
,
'धूताऽभ्यासस्तथाऽधर्मप्रधानवचनं बहु |
कलहः शुष्कवादच सर्वो हि भवकारणम् ||१|| || १७॥
टीकार्थ -- जिसमें आठ पद होते हैं वह एक प्रकार का छून है । उसका अभ्यास करना अर्थात् व्यूतक्रीडा करना या पूर्वशिक्षित द्यूतक्रीड़ा का अनुशीलन करना योग्य नहीं है । जो धर्म से अनुगत न हो या जिसमें अधर्मकी प्रधानता हो, ऐसा वचन नहीं बोलना चाहिए | हस्त प्रधान कर्म या कुचेष्टा न करे । शुष्क चर्चा या वितण्डावाद भी नहीं करना चाहिए । यह सब यूतक्रीड़ा आदि अधर्मजनक होने से संसार के कारण हैं ऐसा ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से उनको त्याग दे । कहा भी है- 'यूताऽभ्यासस्तथाऽधर्म' इत्यादि ।
यूत का अभ्यास, अधर्मप्रधान वचन, कलह और शुष्कवाद ये सब संसार के कारण हैं ॥१॥ ॥ १७ ॥
ટીકાથ—જેમાં આઠ પદ હાય આ એક પ્રકારનું દ્યૂત જુગાર છે, તેના અભ્યાસ કરવા અર્થાત્ દ્યૂત-ક્રીડા કરવી અથવા પહેલાં શિખવાડેલ દૂતક્રીડાનું અનુશીલન કરવું ચગ્ય નથી. જે ધ'ને અનુકૂળ ન હેાય, અથવા જેમાં અધમનું પ્રધાનપણુ' હાય, એવા વચના ન ખાલવા ોઇએ. હસ્ત પ્રધાન કમ" અથવા કુ ચેષ્ટા કરવી નહી' આ બધુ' દ્યૂત ક્રીડા વિગેરે અધના કારણુ રૂપ હોવાથી સ'સારના કારણુ રૂપ છે, એ પ્રમાણે જ્ઞરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિ साथी तेना त्याग ४२ ४ छे है- द्यूताऽभ्यासस्तथाऽधर्म त्याहि ઘૂતના અભ્યાસ કરવા, અધમ પ્રધાન વચન, કલહ અને શુષ્કવાદ આ સઘળું સ’સારના કારણુ રૂપ છે. ૧૭)