Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
३८
१०
सूलम् - अट्ठावयं ने सिक्खिजा वेहाईयं व णो वए । हृत्थकम्मं विवायं च तं विज्जं परिजोणिया ॥१७॥ छाया - अष्टापदं न शिक्षेत वेधातीतञ्च नो वदेत् । हस्तक विवादं च तद्विद्वान् परिजानीयात् ॥ १७॥ ॥
अन्ययार्थः -- ( अहावयं न सिक्खिज्जा) अष्टापदं धूतक्रीडारूपं न शिक्षेतनाऽभ्यसेत्, (बेहाईयं च णो वए) वेधातीतम् अधर्मप्रधानं वचो नो वदेत् । (हत्थकम्मं) हस्तकर्म - कलहादिकम् ( विनायं च ) विवादं य-शुष्कवादं न कुर्यात् (तं) तदेतद् अट्टापदादिकं संसारकारणमिति (विज्जं ) विद्वान् (परिजाणिया ) परिजानीयात्- ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति ॥१७॥
'अgrai न' इत्यादि ।
शब्दार्थ - - ' अट्ठावयं न खिक्खिज्जा - अष्टापदं न शिक्षेत ' साधु जुआ खेलने का अभ्यास न करे ' वेहाईयं च णो जए - वेषातीतश्च न वदेत्' जो ' बात अधर्म प्रधान हो अर्थात् धर्म विरुद्ध हो ऐली बात न बोले 'हत्थ - कम्मं - हस्तकर्म' हस्तकर्म अर्थात् कलह विगैरह तथा 'विवार्य - विवादं ' विवाद न करे 'तं- तत्' साधु इन बातों को संसार भ्रमण का कारण ज्ञपरिज्ञा से जानकर प्रत्याख्यान परिज्ञा से उसका त्याग करें ॥१७॥
अन्य पार्थ-साधु अष्टापद अर्थात् द्यूत आदि का या चाणक्य शास्त्र आदि का अभ्यास न करे । अधर्म प्रधान वचनों का प्रयोग न करे । हस्तकर्म तथा विवाद अर्थात् शुष्कवाद आदि न करे। यह सब संसार के कारण हैं, इस प्रकार जान कर मेधावी प्रत्याख्यानपरिज्ञा से उनका त्याग देवे ॥ १७ ॥
'अट्ठावयं न' इत्यादि
शब्दार्थ -- 'अट्ठावयं न सिक्खिज्जा - अष्टापदं न शिक्षेत' साधु जुगार २५वानो मस्य स न उरे. 'वेहाइयं च णो वएवेधातीतञ्च न वदेत्' ने वात અધમ પ્રધાન હાય એટલે કે ધર્મ વિરૂદ્ધ હાય એવી વાત ન ખાલે ‘ઘ कम्मं - हस्तकर्म' स्तम्भ अर्थात् यो विगेरे तथा 'विवाय विवाद' વાદ વિવાદ ન કરે ‘ત’-તત્’સાધુ આ સઘળી વાતેને જ્ઞપરજ્ઞાથી સંસાર ભ્રમણના કારણ રૂપ માનીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે ૫૧૭ના
અન્વયા—સાધુએ, અષ્ટાપદ્ય અર્થાત્ દ્યૂત વિગેરેના અથવા ચાણકય શાસ્ત્ર વિગેરેના અભ્યાસ ન કરવે. અધમ પ્રધાન વચનાના પ્રચેગ ન કરવા. હરત કર્મો તથા વિશ્વાદ અર્થાત્ શુષ્કવાદ વિગેરે ન કરે. આ બધું સસારના કારણ રૂપ છે. આ રીતે સમજીને મેધાવી પુરૂષે જ્ઞરિજ્ઞાથી તેને અનથ નું કારણ જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરવા. ૫૧૭ના