Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासूत्रे ____ अन्वयार्थः-(मुणी) मुनिः-साधुः (उच्चार) उच्चारम्-पुरीपोत्सर्गम् (पासवर्ण) प्रस्रवणम्-(हरिएमु ण करे) हरितेपु-बीजादिषु उपरि न कुर्यात् (साइटु) संहत्यधोजादिकमपनीय (वियडेग वावि) विकटेन-विगतजीवेनाप्युकेन (कयावि) कदाचिदपि (णाययेज्जा) नाचमेन-न निलेपनं कुर्यादिति ॥१९॥
टीका-'मुणी' मुनि:-जिननाचनामनात 'हरित' हरितेषु उपरि वीजेपु वा यानि स्थानानि हरिनवीन दिसंानि ताशमले 'उच्चारं' पुरीपपरित्यागम् 'पासवणं' प्रस्त्रवणम् ‘ण बरे न कुर्यात् 'साटु' संहृत्य हरितदीजादिकं चापनीयाऽपि तत्र स्थाने 'वियढेग' कटेर-गधिराजलेन 'वावि' वाऽपि 'कयाइ वि' कदाचिदपि कथमपि ‘णायमेना' नाचमेव शौचमपि न कुर्यात् ।।१९।।।
'उच्चारं पासवर्ण' इत्यादि।
शब्दार्थ--'मुणी-मुनिः' लाधु 'उच्चार-उच्चारम्' पुरीपोत्सर्गउच्चार 'पासवणं-प्रस्त्रवणं' पेशाध हरिएसुण प.रे-हरितेषु न कुर्यात्' हरित वनस्पति में न करें 'साहटु-संहस्य बीज आदिको हटाकर 'वियडेण वावि-विकटेन वापि' अचित्त जललेभी कयाइ वि-कदाचिदपि' किसी समयभी 'णायमेज्जा-नाचामेत' आचमन न करे ॥१९॥
अन्वयार्थ-मुनि बीजादि वनस्पतिकाय पर उच्चार पासवण का स्याग न करे और पीज आदि को हटा कर अचित्त जल से कदापि भाचमन न करे ॥१९॥
टीकार्थ-जिन वचनों का मनन करने वाला मुलि बीज आदि धनस्पति पर या उससे युक्त स्थान पर उच्चार और पासवण' प्रस्रवण का । 'उच्चारं पासवणं' त्या ____शा-'मुणी-मुनिः' साधु 'उच्चारं-उच्चारम्' पुरीवात्मा-शरीरभलत्याग 'पासवणं-प्रसवणं' पेय 'हरिपसु ण फरे-हरितेपु न फुर्यात्' लीलातरी पनपतिमा न ४२. 'साहटु-संहत्य' भी विरेने मसे डीने 'वियडेण वाविविकटेन वापि' अस्थित्त पाणीथी ५ 'झ्याइ वि-इदाचिदपि' । ५ समये ‘णायमेज्जा-नाचामेत' यमन न ४२. ॥१६॥
मक्या-मी विगरे मस्तिसय ५२ भुनि या२ प्रसवय (भज-भूत्र) ને ત્યાગ ન કરે અને બી વિગેરેને હટાવીને અચિત્ત જલનું કદાપિ આચમન ન કરે. ૧લા કે ટીકાઈ–જીનવચનનું મનન કરવાવાળા મુનિએ બીજ વિગેરે વનસ્પતિ પર અથવા તેનાથી યુક્ત સ્થાન પર ઉચ્ચાર (મલત્યાગ) અને પ્રસવણ