Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
५४
___भगवतीसूने सेसं भाणियन्वं' एवंरीत्या वेदनापदं प्रज्ञापनायाः पञ्चत्रिंशत्तमं पदं निरवशेष सम्पूर्ण भणितव्यम् । तथाचोक्तं प्रज्ञापनायाम् ।
"नेरइयाणं भंते ! किं सीयं वेयणं वेयंति, उसिणं वेयणं वेयंति, सीओसिणं वेयणं वेयंति ? गोयमा ! सीयंपि वेयणं वेयंति, एवं उसिणंपि, णोसीओसिणं' नरयिकाः खलु भदन्त ! किं शीतां वेदनां वेदयन्ति, उष्णां वेदनां वेदयन्ति, शीतोष्णां वेदना वेदयन्ति ? गौतम ! नैरयिकाःशीतामपि वेदनां वेदयन्ति, एवम् उष्णामपि वेदनां वेदयन्ति, नो शीतोष्णां वेदनां वेदयन्ति, एवमेवासुरकुमारादयो वैमानिकान्ता अवसेयाः। ‘एवं चउबिहा वेयणा दव्यो, खेत्तो, कालो, भावो' एवं चतुर्विधा वेदना भवति, द्रव्यतः, क्षेत्रतः, कालतः, भावतश्च, ता. ष्णवेदना 'एवं वेयशापयं निरवसेस भाणियन्वं' इस रीति से वेदना पद यहां पूर्णरूप से कहना चाहिये। प्रज्ञापनासूत्र का यह वेदनापद ३५ या पद है। प्रज्ञापना में इस विषय में ऐसा कहा है - "नेरइयाणं भते! किं सीयं वेयणं वेयंति. उसिणं वेयण वेयंति, सीओसिणं वेयणं वेयंति? गोयमा! सीपि वेयणं वेयंति, एवं उसिणंपि. कोसीओसिणं" इस पाठका अर्थ पूर्वोक्त रूपसे ही है। इसी प्रकार से असुरकुमार से लेकर वैमानिक तक के देवों में भी जानना चाहिये। ‘एवं चउम्विहा वेयणा दवओ, खेत्तो, कालओ, भावओ' वेदना चार प्रकार भी होती है - द्रव्य से, क्षेत्र से, काल से और भाव से, द्रव्य से जो वेदना सीओसिणा" (1) शीतवहन!, (२) Gogवेहना, मने (3) शीतवहन! “ एवं
यणापयं निरवसेसं भाणियव्यं" मा रीते प्रज्ञापन सूचना ३५मा वना पहन અહી સંપૂર્ણ કથન થવું જોઈએ. પ્રજ્ઞાપના સૂત્રમાં આ વિષયને અનુલક્ષીને मा प्रमाणे घुछ-" नेरइयाणं भंते ! कि सियं वेयणं वेयंति, उसिणं वेयणं,
यति सीओसिर्ण वेयजं वेयंति ?" भगवन् ! ना२३। शीतवहनाने। अनुभव કહે છે કે ઉoણ વેદનાને અનુભવ કહે છે? કે શીતેણુ વેદનાને અનુભવ કહે છે? " गोयमा! सीयपि वेयणं वेयंति, एवं उसिण पिणो सीओसीणं" गीतम! નારક શીત અને ઉણ વેદનાનું વેદન કહે છે શીતે ષ્ણ વેદનાનું વેદન કરતા નથી એજ પ્રમાણે અસુરકુમારથી લઈને વૈમાનિકે પર્વતના જ વિષે પણ સમજવું " एवं चउव्विहा वेयणा दव्व ओ, खेतओ, कालओ, भावओ"वहना यार पारनी પણ હોય છે–દ્રવ્યની અપેક્ષાએ, ક્ષેત્રની અપેક્ષાએ, કાળની અપેક્ષાએ અને ભાવની અપેક્ષાએ, એ ચાર પ્રકાર કહ્યાા છે. દ્રથની અપેક્ષાએ જે વેદના થાય છે તે
શ્રી ભગવતી સૂત્ર : ૯