Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श० १० उ० २ सू० ३ वेदनास्वरूपनिरूपणम् ५३ वेयणं वेयंति ? गोयमा! दुक्खंपि, वेयणं वेयंति, सुहपि वेयणं वेयंति, अदुक्खमसुहंपि वेयणं वेयंति ।। सू० ३॥
छाया-कतिविधा खल भदन्त ! वेदना प्रज्ञप्ता ? गौतम ! त्रिविधा वेदना प्रज्ञप्ता, तद्यथा-शीता, उष्णा, शीतोष्णा। एवं वेदनापदं निरवशेष भणितव्यम् , यावत् नैरयिकाः खलु भदन्त ! किं दुःखां वेदनां वेदयन्ति ? सुखां वेदनां वेदयन्ति ? अदुःखासुखां वेदनां वेदयन्ति ? गौतम ! दुःखामपि वेदनां वेदयन्ति, सुखामपि वेदनां वेदयन्ति, अदुःखासुखामपि वेदनां वेदयन्ति ।। मू० ३॥ ___टीका-अनन्तरं योनिः प्ररूपिता, योनिमतांच वेदना भवतीति वेदनां प्ररू. पयितुमाह- काविहाणं' इत्यादि, 'कइविहाणं भंते ! वेयणा पण्णता ? गौतमः पृच्छति-हे भदन्त ! कतिविधा खलु वेदना प्रज्ञप्ता ? भगवानाह- गोयमा ! तिविहा वेयणा पण्णत्ता' हे गौतम ! त्रिविधा वेदना प्रज्ञप्ता, 'तं जहा-सीया, उसिणा, सीओसिणा' तद्यथा-शीता, उष्णा, शीतोष्णाच ‘एवं वेयणापयं निरव
वेदनावक्तव्यता - 'काविहाणं भंते ! वेयणा पण्णत्ता' इत्यादि। टीकार्थ - इसके पहिले योनि का कथन किया जा चुका है। योनि वाले जीवों के वेदना होती है - इसलिये सूत्रकारने इस सूत्र द्वारा वेदना का प्ररूपण किया हैं - इसमें गौतम ने प्रभु से ऐसा पूछा है 'कह विहाणं भते! वेयणा पण्णत्ता' हे भदन्त ! वेदना कितने प्रकार की होती है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा! वेयणा तिविहा पण्णत्ता' हे गातम ! वेदना तीन प्रकार की होती है। 'त जहा' जैसे - 'सीआ, उसिणा, सीओसिणा' शीतवेदना, उष्णवेदना और शीतो.
વેદના વઠતવ્યતા " कइविहाणं भंते ! वेथणा पण्णता" त्याह
ટીકાઈ–આગળના સૂત્રમાં યોનિનું કથન કરવા માં આવ્યું છે. નિવાળા જી વેદનાને અનુભવ કરે છે. તેથી સૂત્રકારે વેદનાની પ્રરૂપણ કરી છે–
ગૌતમ સ્વામી આ વિષયને અનુલક્ષીને મહાવીર પ્રભુને એ પ્રશ્ન પૂછે छ है-“कइविहाणं भंते! वेयणा पण्णता ?" उ मान्! वन टा પ્રકારની કહી છે?
___ महावीर प्रभुन। उत्तर-" गोयमा ! वेयणा तिविहा पण्णत्ता" गीतम। वहनात्र प्रा२नी ४डी छ. " तंजहा" ते २ मा प्रमाणे छ-"सीआ, उसिणा,
શ્રી ભગવતી સૂત્ર: ૯