Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२
भगवतीसूत्रे
कतिविधा खलु भदन्त ! योनिः प्रज्ञप्ता ? गौतम ! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा - कुर्मोन्नता, शङ्खावर्ता वंशीपत्रा, इत्यादि, एतद् वक्तव्यतासंग्रहचैवम्“ संखावत्ता जोणी इत्थीरयणस्स होइ विन्नेया ।
ती पुण उपपन्नो नियमाउ विणस्सई गन्भो " ॥ १ ॥ छाया - शङ्कात्रर्ता योनिः स्त्रीरत्नस्य भवति विज्ञेया, तस्यां पुनरुत्पन्नो नियमात्तु विनश्यति गर्भः ॥ "कुम्मुन्नय जोणीए तित्थयरा चकि वासुदेवाय । रामा विय जायंते सेसाए सेसगजणो ॥ १ ॥ " छाया - कूर्मोन्नतयोनौ तीर्थकर चक्रिवासुदेवाच ।
राम अपिच जायन्ते शेषायां शेषकजनस्तु || १ || सू० २ वेदना वक्तव्यता |
मूलम् - " कइ विहाणं भंते! वेयणा पण्णत्ता ? गोयमा ! ति विहा वेयणा पण्णत्ता, तंजहा-सीया, उसिणा, सीओसिणा, एवं वेयणापयं निरवसेसं भाणियचं जाव नेरइयाणं भंते ! किं दुक्खं वेयणं वेयंति ? सुहं वेयणं वेयंति ? अदुक्खमसुहं
'त' जहा' जैसे - ' कुम्मुन्नया, संखावत्ता, वंसीपत्ता' इत्यादि. कूमेन्नित, शंखावर्त और वंशीपत्र इत्यादि । इस विषय की संग्रह गाथा इस प्रकार से है - 'संखावता जोणी' इत्यादि ।
शंखावर्त योनि चक्रवर्तीके स्त्रीरत्न के होती है। इसके जो गर्भ उत्पन्न हो जाता है वह नियम से विनष्ट हो जाता है। इसमें गर्भ नहीं ठहरता है। कूर्मोन्नत योनिमें तीर्थकर, चक्रवर्ती, वासुदेव और बलभद्र भी उत्पन्न होते हैं। वंश ग्त्र योनि में शेष संसारी जीव उत्पन्न होते हैं । सू०२ ॥
वत्ता, वंसीपत्ता " योनिना नीचे प्रमाणे त्रशु आहार ह्या छे - ( १ ) भोन्नत, (२) શખાવત' અને (૩) વશીપત્ર. આ વિષયનું પ્રતિપાદન કરતી સંગ્રહગાથા આ प्रमाणे छे - " संखावत्ता जोणी " इत्यादि.
શખાવત ચેાનિ ચક્રવતી નાં શ્રી રત્નને હાય છે. તેને જે ગર્ભ ઉત્પન્ન થાય છે, તે નિયમથી જ નષ્ટ થઈ જાય છે. તેમાં ગભ ટકી શકતા નથી.
કૂર્માંન્નત ચેાનિમાં તીર્થંકર, ચક્રવર્તિ, વાસુદેવ અને ભળભદ્ર પશુ ઉત્પન્ન થાય છે. બાકીના સંસારી જીત્ર વંશપત્ર ચૈાનિમાં ઉત્પન્ન થાય છે. ।। સૂ॰ ૨ ૫
શ્રી ભગવતી સૂત્ર : ૯