Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०
भगवतीस्त्रे अथ उत्श्लक्ष्णश्लक्ष्णिकादि प्रमाणान्तरं प्रतिपादयति- 'अणंताणं परमाणु पोग्गलाणं समुदयसमिइसमागमेणं । अनन्तानां व्यावहारिकपरमाणु पुद्गलानाम् समुदयाः द्वयादिसमुदायाः तेषां समितयो मीलनानि तासां समागमेन परिणामवशाद् एकीभवनेन या परिमाणमात्रा भवति- 'सा एगा उस्साहसण्डिया इवा' सा एका उत् लक्ष्ण लक्ष्णिका इत्युच्यते, अत्यन्तं श्लक्ष्णा लक्ष्णश्लक्ष्णा साएव श्लक्ष्णश्लक्ष्णिका स्वाथे कप्रत्ययः । उत्-उत्कृष्टेन सा लक्ष्णश्लक्ष्णिकेति उत्श्लक्ष्णश्लक्ष्णिका, 'सहसण्डियाइवा' 'लक्ष्णश्लक्षिणका' इति बा उच्यते 'उड्ढरेणू इचा' 'अर्ध्वरेणुः ऊर्ध्वाधस्तिर्यक् चलनधर्मोपलभ्यो बह परमाणु है और यह समस्त प्रमाणोंमें प्रथम प्रमाणरूपसे कारणभूत होता है ।
अब सूत्रकार उत्श्लक्ष्ण लक्षिणकादिका स्वरूप कहते हैं 'अणंताणं परमाणुपोग्गलाणं समुदयसमिइ समागमेणं' अनन्त व्यावहारिक परमाणुपुद्गलोंके समुदाय आदि परमाणुओंके समुदायके मिलनेरूप समितिके समागमसे परिणामवशात् एकीभवनसे जो परिमाणमात्रा होती है'सा' वह 'एगा ओसह सण्हियाइ वा एक उत्श्लक्ष्णश्लक्षिणका है। तथाच अत्यन्त श्लक्ष्ण ऐसी जो लक्ष्णश्लक्ष्णा है वही श्लक्ष्णश्लक्ष्णिकाहै। इसीतरह उत्कृष्टतावाली जो श्लक्ष्ण लक्ष्णिका है वही उत् लक्ष्ण लक्षिणका है । यहांसे लेकर अङ्गलतक प्रमाणके दश मेद जो कहे गये हैं उन्हें ही प्रकट करने के लिये सूत्रकार कहते हैं कि 'सण्डसण्डियाइ ઉદન – ભેદન થઈ શકતું નથી. તે પરમાણુને સમસ્ત પ્રમાણમાં સર્વ પ્રથમ પ્રમાણ૫ કહ્યું છે.
वे सूत्रा२ Ghagrafeel माहिना २१३५नु नि३५ ४२ थे- 'अणंताणं परमाणु पोग्लाणं समदयसमिइसमागमेणं' भनत व्य२ि४ ५२भार ५साना સમુદાય (આદિ પરમાણઓને સમુદાય) ના સંગ રૂપ સમિતિના સમાગમગીपरिणाभवशात् मेडीसवनयी-रे परिणाममात्रा भणे छ, 'सा एगाओ सण सण्डियाइ वा तेनु नाम मे SORRYक्षिा 'छ. अत्यंत मेवी २ *લણશ્લષ્ણુ છે, તેને જ લણલક્ષિણકા કહે છે. આ રીતે ઉત્કૃષ્ટતાવાળી જે લણલક્ષિકા છે, તેનું નામ જ ઉતલપુલક્ષિકા છે. ઉત હgશ્લસિકાથી શરૂ કરીને આગળ સુધીના પ્રમાણના જે દસ ભેદ કહ્યા છે, તેનું સ્વરૂપ સમજાવતા સરકાર
छ - 'सण्हसहियाइ वा, उडूढरेणुइ वा, तसरेणुइ ना, रहरेणुइ वा,
શ્રી ભગવતી સૂત્ર : ૫