Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१६
भगवतीसूत्रे योनिकाः सर्वस्तोकाः प्रत्याख्यानाप्रत्याख्यानिनः, अप्रत्याख्यानिनः असंख्येयगुणा वर्तन्ते । 'मणुस्सा सव्वत्थो वा पञ्चक्खाणी, पञ्चक्खाणापच्चक्खाणी संखेजगुणा, अपञ्चक्खाणी असंखेजगुणा' मनुष्याः सर्वस्तोकाः प्रत्याख्यानिनः, प्रत्याख्यानामत्याख्यानिनः संख्येयगुणाः, अप्रत्याख्यानिनश्च असंख्येयगुणा भवन्ति । ____ अथ षष्ठ शतकस्य चतुर्थीदेशके प्रत्याख्यानादीनां प्ररूपितत्वेन पुनस्तत्मरूपणे पुनरुत्यापत्तिरितिचेदत्रोच्यते-तत्राल्पबहुत्वविचाररहितानामेव तेषां प्ररूपितत्वेन अत्र अप्पबहुत्वमकारभङ्गथा प्ररूपणे सम्बन्धान्त रेणायातत्वे च न पुनरुक्तिदोषः ॥ सू० ४ ॥ जीव हैं एवं इनसे असंख्यातगुणे अप्रत्याख्यानी पंचेन्द्रिय तिर्यश्चजीव हैं तथा 'मणुस्सा सव्वत्थो वा पचक्खाणी, पञ्चक्खाणापच्चक्खाणी संखेजगुणा, अपञ्चक्खाणी असंखेजगुणा' मनुष्योंमें जो प्रत्याख्यान मनुष्य हैं वे सबसे कम हैं, प्रत्याख्यानापत्याख्यानी मनुष्य संख्यातगुणे हैं और अप्रत्याख्यानी मनुष्य असंख्यातगुणे हैं। यहां पर ऐसी आशंका नहीं करनी चाहिये 'कि छठे शतकके चतुर्थउदेशकमें प्रत्याख्यान आदिकी प्ररूपणा तो की ही जा चुकी फिर यहां उनकी प्ररूपणा करनेसे क्या लाभ इस तरह की प्ररूपणासे तो पुनरुक्ति दोषकी ही आपत्ति आती हैं क्यों कि छठे शतकके चतुर्थ उद्देशक में जो प्रत्याख्यान आदिका विचार किया गया है वह उनके अल्पबहुत्व के विना ही किया गया है तथा यहां पर जो इनका विचार मसभ्यात प्रत्याभ्यानी पथन्द्रिय तिय" । हाय छे. तथा 'मणुस्सा सव्वत्थोत्रा पच्चक्खाणी, पञ्चक्खाणापच्चकखाणी संखेज्जगुणी, अपच्चकखाणी असखेज्जगुणा' मनुष्यामा प्रत्याभ्यानी मनुष्यो सौथी माछ। छे, तमना ४२ता સંખ્યાતગણુ પ્રત્યાખ્યાના પ્રત્યાખ્યાની મનુષ્ય છે, અને તેમના કરતા અસંખતગણું અપ્રત્યાખ્યાની મનુષ્ય છે.
શંકા- છઠ્ઠા શતકના ચેથા ઉદે થકમાં પ્રત્યાખ્યાન આદિનું તે નિરૂપણ કરવામાં આવી ચૂકયું છે, છતાં અહીં તેમનું ફરીથી નિરૂપણ શા માટે કરવામાં આવ્યું છે? આમ કરવાથી શું પુનરુકિત દેષની સંભવિતતા લાગતી નથી?
સમાધાન છઠ્ઠા શતકમાં પ્રત્યાખ્યાન આદિનું નિરૂપણ કરવામાં આવ્યું છે ખરું, પણ ત્યાં તેમના અલ્પબદુત્વને વિચાર કરવામાં આવ્યું નથી. અહીં તેમનો જે
શ્રી ભગવતી સૂત્ર : ૫