Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे इत्ता णं पासित्तए' यः खलु दर्शनशक्तिसम्पन्नोऽपि नो प्रभुः नैव कथमपि समर्थों भवति अधोभागे रूपाणि अनालोच्य खलु द्रष्टुम् । अथ प्रकृते योजयति'एस णं गोयमा ! पभू वि अकामनिकरण वेयणं वेएई' एवमेव हे गौतम ! एष खलु समनस्कतया प्रभुरपि ज्ञानेच्छाशक्तिसम्पन्नोऽपि जीवः उपयोगाभावदशायाम् अकामनिकरणमनिच्छापूर्वकं सुखदुःखवेदनां वेदयति । तथा च यथा असंज्ञी जीवः अमनस्कतया सामर्थ्याभावेन ज्ञानेच्छाशक्तिरहितत्वात् अनिच्छापूर्वकम् अज्ञानमत्ययं वेदनां वेदयति, तथैव संज्ञी जीवः समनस्कतया ज्ञानेच्छाशक्तिसम्पन्नोऽपि तादृशशक्तेरुपयोगं विना प्रत्यभावेन अनिच्छापूर्वकम् अज्ञानमत्ययं वेदनां वेदयतीति सिद्धम् ॥ सू० ४ ॥ जैसे दर्शनशक्ति संपन्न भी प्राणी अधोभाग गत रूपोंको बिना देखे नहीं जान सकता है 'एस णं गोयमा ! पभू वि अकामनिकरणं वेयणंवेएई' इसी तरहसे हे गौतम ! 'पभू वि अकानिकरणं वेयणंवेएइ' ज्ञानशक्ति और इच्छाशक्तिसे संपन्न हुआ भी प्राणी उपयोगाभाव दशामें उपयोगकी अस्थिरताके समयमें अनिच्छापूर्वक सुखदुःखका वेदन अज्ञान अवस्थामें करता है । तथा जिस प्रकार से असंज्ञी जीव अमनस्क होनेके कारण ज्ञानशक्ति और इच्छाशक्ति से रहित हुआ अनिच्छापूर्वक अज्ञानदशामें वेदनाका अनुभव न करता है उसी तरहसे संज्ञी जीव भी समनस्क होने पर भी ज्ञानशक्ति
और इच्छाशक्तिसे युक्त होने पर भी उपयोगके विना उस शक्तिकी प्रवृत्तिके अभावसे अनिच्छापूर्वक अज्ञानदशामें वेदनाका अनुभवन करता है यह बात सिद्ध हो जाती है । सू. ४ ॥ परतुन रवी शत नाय न०४२ ४ा विना न तो नया, 'एस णं गोयमा ! पभू वि अकामनिकरण वेयणं वेएइ । गौतम ! मे प्रभा ज्ञानशस्ति અને ઇચ્છા શકિતથી યુકત હોય એ જીવ પણ ઉપગાભાવ ( ઉપયોગ રહિત ) અવસ્થામાં ઉપયેગની અસ્થિરતાને સમયે અનિચછાપૂર્વક અજાણ અવસ્થામાં સુખદુઃખનું વેદન કરે છે. તથા જેવી રીતે અસંજ્ઞી જીવ અમનરક હોવાને કારણે જ્ઞાનશક્તિ અને ઈચ્છા શકિતથી રહિત હોયને અનિચ્છાપૂર્વક અજ્ઞાન દશામાં વેદનાને અનુભવ કરે છે, એજ પ્રમાણે સંસી છવ પણ સમનસક હોવા છતાં પણ જ્ઞાનશકિત અને ઈચ્છાશકિતથી યુકત હોવા છતાં પણ ઉપયોગ રહિત અવસ્થામાં તે શકિતની પ્રવૃત્તિના અભાવે અનિષ્ઠાપૂર્વક-અજ્ઞાન દશામા–વેદનાને અનુભવ કરે છે, એ વાત સિદ્ધ થાય છે. સૂ.કા.
શ્રી ભગવતી સૂત્ર : ૫