Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६४८
भगवतीमो चेव, महासवतराए चेव ? हंता, गोयमा ! कम्हा णं भंते ! हस्थिस्स य कुंथुस्स य, समे चेव जीवे ! मोयमा! से जहानामए कूडागारसाला सिया दुहओ. लित्ता, गुत्ता, गुत्तदुवारा, निवाया, निवाय गंभीरा, अहे णं केइ पुरिसे पईवं च जोइं च गहाय तं कूडागारसालं अंतो अणुपविसइ, तीसे कूडागारसालाए सबओ समंता घणनिचियनिरंतरनिच्छिड्डाइं दुवारवयणाई पिहेइ तीसे बहुमज्झदेसमाए तं पईवं पलीवेज्जा, तए णं से पईवे कूडागारसालं अंतो अंतो ओभासेइ, उज्जोएइ, तवेइ, पभासेइ, नो चेव णं बाहिं, अह णं से पुरिसे तं पईवं इदुरएणं पिहेजा, तएणं से पईवे तं इदुरयं अंतो ओभासई, नो चेव णं इदुरगस्स बाहि, नो चेव णं कूडागारसालं नो चेव णं कूडागारसालाए बाहिं । एवं कलिंजएणं गंडमाणियाए पच्छिपिडएणं, आढएणं, अदाढएणं, पत्थएणं, कुडवेणं, अद्धकुडवेणं, चउभाइयाए, अट्ठभाइयाए, सोलसियाए, बत्तीसियाए, चउसट्ठियाए, तए णं से पुरिसे तं पदीव दीवगचंपणएणं पिहेइ, तए णं से पदीवे तं दीवगचपणयं अंतो ओभासेइ, णो चेव णं दीवगचंपणयस्स बाहि, नो चेव णं चउसट्टियं नो चेव णं चउस ट्ठियाए बाहि, नो चेव णं कूडागारसालाए बाहि, एवा मेव गोयमा ! जीवे जारिसियं पुनकम्मनिबद्धं बोंदि निबत्तेइ तं असंखिज्जे हिं जीवपएसेहिं सचित्तीकरेइ 'खुड्डिय वा महालिय वा' इति । ___अस्यायं भावः-यथा दीपो विशालायां कूटाकारशालायां स्थापितो भवेत् तदा तत्प्रकाशः समस्तायां कूटाकारशालायां प्रसृतो वर्तते, किन्तु यदि स दीपः केनापि पात्रेण पिहितो भवेत् तदा तदीपस्य प्रकाशः पात्रपरिमाण एव सम्पद्यते, तथैव यदा जीवः हस्तिनः शरीरं धारयति तदा हस्तिशरीरव्याप्तत्वात् तच्छरीरममाणो भवति, यदा तु कुन्थोः शरीरं धारयति तदा कुन्थुशरीर वह प्रकाश समस्त उस कूटाकारशाला में फैल जाता है। किन्तु वह दीपक जब किसी भी पात्रसे ढक दिया जाता है- तब उस दीप का वह प्रकाश केवल पात्र परिमित ही हो जाता है। इसी तरह से जब जीव हाथी के शरीर को धारण करता है, तब वह जीव हाथी के पूरे शरीर में व्याप्त हो जाता है, इस लिये वह जीव हाथी के शरीर के बराबर बन जाता है। और जब कुन्थु के પ્રમાણે જીવ જ્યારે હાથીનું શરીર ધારણ કરે છે, ત્યારે તે જીવ હાથીના આખા શરીરમાં વ્યાપી જાય છે, અને તે કારણે તે જીવ હાથીના શરીરની બરાબર બની જાય છે. જ્યારે દીવા પર કઈ પાત્ર ઢાંકી દેવામાં આવે છે, ત્યારે તે દીવાનો તે પ્રકાશ જેમ પાત્રપરિમિત થઈ જાય છે, એ જ પ્રમાણે જીવ જ્યારે કીડીનું શરીર ધારણ કરે છે,
શ્રી ભગવતી સૂત્ર : ૫