Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ७ उ. १० . २ कालोदायिप्रबोध निरूपणम् ८०३ आकाशास्तिकाये, अरूपिकाये, अजीवकाये, शक्नुयात् कश्चित आसितुं चा, शयितुं वा, स्थातुं वा, त्वग्वर्तयितुं वा ? नायमर्थः समर्थः कालोदायिन् ! एकस्मिन् खल पुद्गलास्तिकाये रूपिकाये अजीबकाये शक्नुयुः केचित् आसितुवा, शयितुं ना, यावत् त्वग्वर्तयितुं वा । एतस्मिन् खलु भदन्त ! पुद्गलास्तिकाये, रूपिकाये, अजीवकाये जीवानां पापानि कर्माणि खलु पापफलविपाकसंयुक्तानि क्रियन्ते ? नायमर्थः समर्थः कालोदायिन् । । एतस्मिन् चकियाss आसइत्तए वा सइत्तए वा चिट्ठित्तए वा, निसीहत्तए वा, तुयट्टित्तए वा ) हे भदन्त ! इन अरूपी अजीवकाय धर्मास्तिकाय में अधर्मास्तिकायमें, आकाशास्तिकाय में, कोई प्राणी क्या बैठनेके लिये, सोनेके लिये, ठहरनेके लिये, खडे रहनेके लिये, नीचे बैठनेके लिये करवट बदलनेके लिये समर्थ है क्या ? (णो इण समट्ठे कालोदाई) हे कालोदायिन् ! यह अर्थ समर्थ नहीं है । (एयंसि णं पोग्गलत्थिकार्यसि रूविकाय सि, अजीवकाय सि, चकिया केइ आसहत्तए वा, सइत्तए वा जाव तुयत्तिए वा) परन्तु हां, एक जो पुद्गलास्तिकाय - रूप रूपकाय है कि जिसे अजीवकाय कहा गया है उसमें बैठनेके लिये सोनेके लिये यावत् करवट बदलनेके लिये कोई भी समर्थ है। (एयंसि णं भंते ! पोग्गलस्थिकार्यसि रूविकार्यसि अजीव कार्यसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति) हे भदन्त ! रूपीकाय अजीव कायरूप पुद्गलास्तिकाय में जीव संबंधी पापजनक कर्म जो कि पापफलके विपाकसे संयुक्त रहते हैं होते हैं क्या ? (णो fmĦîsay a1, gaÊTE ?' T Gerd! 241 243 2409814 4нilkasıyнi, અધર્માસ્તિકાયમાં અને આકાશાસ્તિકાયમાં શું કાઇ જીવ બેસી શકવાને, સૂઇ શકવાને, રહેવાને, ઊભા રહેવાને, નીચે બેસવાને, કે પડખું બદલવાને સમર્થ હાય છે ખરા ? ( णो इट्ठे समट्ठे कालोदाई) डे असोहाथी ! मेधुं संभवी शस्तुं नथा.
(एयं सिणं पोग्गलत्थिकार्यसि रूचिकायंसि, अजीवकार्यसि, चकिया केइ आसइत्तए वा, सत्तए वा जाव तुयट्ठित्तए वा) परन्तु पुइगसास्तिकाय३५ રૂપીકાય કે જેને અજીવકાય કહેવામાં આવેલું છે, તેમાં કેઇ પણ છત્ર બેસવાને, उठवाने, स्वाने ( यावत् ) पड मलवाने समर्थ होय छे. (एयंसि णं भंते ! पोग्गलत्थकासि रूविकार्यसि अजीवकार्य सि जीवाणं पात्राक्रम्मा पावफलविवागस जुत्ता कज्जंति) हे लहन्त ! ३पी युङ्गसारिताय हे ने मलवाय३य छे, તેમાં શું જીવ સમધી પાપુજનક કમ કે જે પાપક્ષના વિપાકથી સંયુકત રહે છે,
શ્રી ભગવતી સૂત્ર : પ