Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.७ उ.१० मू. ५ पुद्गलप्रकाशादिहेतुनिरूपणम् ८४५ यावत् उद्योतयन्ति वस्तूयोतका भवन्ति, तपन्ति–तापं कुर्वन्ति, प्रभासन्ते वस्तुदाहकतया ? भगवानाह-'कालोदाई ! कुद्धस्स अणगारस्स तेय-लेस्सा निस्सिट्टा समाणी दूरं गत्ता दूरं निवडइ' हे कालोदायिन ? क्रुद्धस्य अनगारस्य= साधोः तेजोलेश्या निस्मृता-शरीरान्निर्गता सती दूरं गत्वा दूरं निपतति, दूरं दूरं गत्वा दूरे दूरे निपतति-इत्यर्थः 'देसं गत्ता, देसं निवडई' देशं गत्वा. अभिप्रेतं गन्तव्यस्थान प्राप्य देशं निपतति तत्तद्देशे निपततीत्यर्थः 'जहिं जहिं च णं सा निवडइ, तहिं तहिं णं ते अचित्ता वि पोग्गला ओभासंति, जाव पभासे ति' यत्र यत्र च खलु यस्मिन् यस्मिंश्च खलु देशे सा क्रुद्धस्याभदन्त ! कौनसे अचित्त भी पुद्गल प्रकाशक होते हैं, यावत् वस्तुके उद्योतक होते हैं, ताप करते हैं, वस्तुको जलानेवाले होनेके कारण वे चमकते हैं ? उत्तरमें प्रभु कहते हैं 'कालोदाई' हे कालोदायिन् ! 'कुद्धस्स अणगारस्स तेयलेस्सा निस्सिट्टा, समाणी, दूरं गत्ता दूरंनिवडइ ? जो तपस्वी साधु क्रुद्ध होता है तब उसके शरीरसे तेजोलेश्या नकलती है और वह निकलकर उससे बहुत दूर जाकर गिर पडती है वह तेजोलेश्या स्वयं तेजोमय होने के कारण प्रकाशस्वरूप, वस्तुद्योतक, तापजनक, एवं चमकीली होती है । 'देसंगत्ता देसंनिवडइ' यदि वह तेजोलेश्या किसी विवक्षित अमुक स्थानपर पहुंचानी होती है तो वह उस गन्तव्य स्थानपर जाकर वहीं पडजाती है । इस तरह 'जहिं२ च णं सा निवडइ, तहिं२ णं ते अचित्ता वि पोग्गला ओभासंति, जाव पभासेंति' जहां पर वह तेजोलेश्या पडती है वहाँ२ जाव पभासेति ? 3 महत! यां यां मयित्त पुस ४, ताप, या આદિથી યુકત હોય છે?
उत्तर- 'कालोदाई !' suarath! 'कुद्धस्स अणगारस्स तेयलेस्सा निस्सिट्टा, समाणी. दरं गत्ता दरं निवडड' २ त५५वी साधु उपायमान थाय छ, तना શરીરમાંથી તેલેશ્યા નીકળે છે, તે તેલેશ્યા તેના શરીરમાંથી નીકળીને બહુ દૂર જઈને પડે છે. તે તેલેસ્યા પતે જ તેજોમય હોવાથી પ્રકાશસ્વરૂપ, વસ્તુને પ્રકાશિત ४२ नारी, तन मन यताय छे. 'देस गत्ता देस निवडइ' જે તે તેજલેશ્યાને કઈ અમુક સ્થાને પહોંચાડવી હોય છે, તે તે ત્યાં જઈને જ પડે છે. मा रात जहिं जहिं च णं सा निवडई' तहिं तहिणं ते अचित्ता वि पोग्गला
શ્રી ભગવતી સૂત્ર : ૫