Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 864
________________ भगवतीसत्रे नगारस्य तेजोलेश्या निपतति, तत्र तत्र तस्मिन् तस्मिन् देशे खलु ते अचित्ता अपि पुद्गला अवभासन्ते प्रकाशयन्ति यावत्-उद्योतयन्ति, तपन्ति, प्रभासन्ते, 'एएणं कालोदाई ! ते अचित्ता वि पोग्गला ओभासे ति जाव पभासे ति' हे कालोदायिन् ! एतेन कारणेन तेजोलेश्यायास्तत्तद्देशे पतनेन ते अचित्ता अपि पुद्गला अवभासन्ते यावत् उद्योतयन्ति, तपन्ति, प्रभासन्ते । 'तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता' ततः खलु स कालोदायी अनगारः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा 'बहूहि चउत्थ-छट्ठ-ऽठम. जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सव्वदुक्खप्पहीणे' बहुभिः अनेकैः चतुर्थपर उस तेजोलेश्याके वे अचित्त भी पुद्गल प्रकाश करते हैं वहाँ पर रही हुई वस्तुको वे उद्योतयुक्त करदेते हैं, वहां पर गर्मी पैदा कर देते हैं, तथा स्वयं वे दाहकरूप होनेसे चमकने लगते हैं । इस तरह अचित्त पुद्गल भी चमकते हैं, ताप उत्पन्न करते हैं आदि२ जैसा हे कालो. दायिन ! तुमने पूछा है वे सब काम करते हैं । प्रभुके मुखसे इस प्रकार अपने प्रश्न का समाधान सुनकर 'से कालोदाई अणगारे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता' उन कालोदायी अनगार ने श्रमण भगवान् महावीर को वंदना की नमस्कार किया. वन्दना नमस्कार करके — बहूहिं चउत्थ-छट्ट-ट्ठमजाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सव्व दुक्खप्पहीणे' ओभास ति, जाव पभासेति' यi न्यो त तनवेश्या ५ छे, त्या त्या ते તેજસ્યાના અચિત્ત પુદગલે પણ પ્રકાશ કરે છે, ત્યાં રહેલી વસ્તુને તેઓ પ્રકાશયુકત કરી દે છે, ત્યાં ગરમી પેદા કરે છે, અને તેઓ પોતે જ દાહકરૂપ હોવાથી ચળકવા માંડે છે. હે કાલેદાયી! તમે આ વિષયમાં જે જે પૂછયું તે બધું કામ તેઓ કરે છે. મહાવીર પ્રભુનાં વચનમાં શ્રદ્ધા વ્યકત કરતાં કાલેદાયી અણગાર કહે છે– 'सेवं भंते ! सेवं भंते !' 3 महन्त ! मापे युं ते सत्य ०४ छ. उम-! આપનું કથન સર્વથા સત્ય જ છે. આ પ્રમાણે કહીને તેમણે શ્રમણ ભગવાન મહાવીરને 'वंदइ नमसइ, व दित्ता, नमंसित्ता' ! ७ मने नभ७१२ . ४ નમસ્કાર કરીને તેઓ સંયમ અને તપથી આત્માને ભાવિત કરતા વિચરવા લાગ્યા. 'बहुहि चउत्थ-छट्टटम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसिय पुत्ते जाव सयदुक्खप्पहीणे तेभो भने पास, छ, मम माहि तथा શ્રી ભગવતી સૂત્ર : ૫

Loading...

Page Navigation
1 ... 862 863 864 865 866