Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 831
________________ प्रमेयचन्द्रिका टीका श.७३.१० सू.३ शुभाशुभकर्मफलनिरूपणम् ८१३ संप्रबुद्धो भूत्वा प्रव्रजति, 'तहेव एकारस अंगाई जाव विहरई' तथैव एकादश अङ्गानि सामायिकादीनि एकादशाङ्गानि अधीते, इत्यादि, यावत्-विचित्रैस्तपः कर्मभिरात्मानं भावयन् विहरति-तिष्ठति ॥सू० २॥ शुभाशुभकर्मफलविषये कालोदायिवक्तव्यता । जीवानां शुभाशुभकर्मफलविपाकं प्रदर्शयन्नाह-'तए णं' इत्यादि । ___ मूलम्-'तए णं समणे भगवं महावीरे अन्नया कयाई रायगिहाओ णयराओ गुणसिलयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्वमित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे गुणसिलए नामं चेइए होत्था । तए णं समणे भगवं महावीरे अन्नया कयाइं जाव समोसढे । परिसा जाव पडिगया । तए णं से कालोदाई अणगारे अण्णया कयाइं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवाच्छित्ता समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी-अस्थि णं भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति ? हंता, अस्थि । कहं णं भंते ! जीवाणं पावा कम्मापावफलविवागसंजुत्ता कति ? कालोदाई ! स जहा नामए केइ पुरिसे मणुन्नं थालीपागसुद्धं पर भी जानना चाहिये । अर्थात् स्कन्दककी तरह ये भी भगवान के पास प्रव्रजित हुवे । तथा च कालोदायीने संप्रबुद्ध होकर दीक्षा धारण करली 'तहेव एकारस अंगाई जाव विहरह' और बादमें उन्होंने ग्यारह अङ्गोंका अध्ययन किया ॥ सू० २ ॥ એવું કથન અહીં પણ સમજવું. એટલે કે સ્કન્દકની જેમ કાલેદાયીએ પણ પ્રવજ્યા ॥४॥२ ४२१. 'तहेच एक्कारसअंगाई जाव विहरइ' तेभरे ५ २४.६ અણગારની જેમ અગિયાર અંગેનું અધ્યયન કર્યું. મેં સૂ રા શ્રી ભગવતી સૂત્ર : ૫

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866