Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
८२८
भगवतीमत्रे परिणमत्-परिणति गच्छत् सुरूपतया भोक्तुः सुरूपहेतुतया सुवर्णतया यावत्सुगन्धितया, मुरसतया, सुस्पर्शतया, सुखतया, नो दुःखतया भूयो भूयः परिणमति । उपसंहरबाह-'एवामेव कालोदाई ! जीवाणं पाणाइवाय वेरमणे जाव पडिग्गहवेरमणे, कोहविवेगे, जाब मिच्छादसणसल्लविवेगे' एवमेवतथैव औषधमिश्रभोजनवदेव जीवानां प्राणातिपातविरमणम्, यावत्-परिग्रहविरमणम् आसक्तिपरित्यागः, क्रोधविवेकः क्रोधपरित्यागः यावत्-मिथ्यादर्शनशल्यविवेकः मिथ्यादर्शनपरित्यागो भवति, 'तस्स णं आवाए नो भदए भवइ' तस्य खलु प्राणातिपातादिविरमणस्य यावत्-मिथ्यादर्शनशल्यविवेकस्य आपातः आदिसंसर्गः नो भद्रकः नो मनोज्ञो भवति जीवप्राणातिपातादिविरमणादेः महातपोरूपतया कष्टमयत्वात् इन्द्रियप्रतिकूलत्वात् किन्तु 'तओ जब वही भोजन परिणाम अवस्थाको धीरे२ प्राप्त होता रहता है तब अपने खानेवालेके लिये बारबार सुरूप अवस्थाका कारणभूत बनता है, सुवर्णरूप अवस्थाका कारणभूत बनता है, यावत् सुगंधिरूप अवस्थाका सुरसरूप अवस्थाका, सुस्पर्श रूप अवस्थाका, सुखरूप अवस्थाका, दुःखरूप अवस्थाका कारण नहीं, बनता है । 'एवामेव कालोदाई' इसी तरहसे अथात् औषधिमिश्रित भोजनकी तरहसे हे कालोदायिन् ! जोवाणं पाणाइवायवेरमणे जाव पडिग्गह वेरमणे, कोहविवेगे, जावमिच्छा दंसणसल्लविवेगे' प्राणातिपात विरमण यावत् परिग्रहविरमण आसक्तिका परित्याग पर पदार्थों में मूर्छाका त्याग, क्रोधका त्याग, यावत् मिथ्यादर्शन शल्यका त्याग होता है अर्थात् जीव जब भाणातिपात आदिका त्याग करते हैं तब वह इन्द्रियोंके प्रतिकूल होनेसे परिणमई' ५ न्यारे ते मानतुं धीरे धीरे परिमन थवा भाउ छ, त्यारे त ભેજનને આસ્વાદ કરનાર વ્યકિતને માટે તે વારંવાર સુરૂપ અવસ્થાનું કારણભૂત બને છે, સુંદર વર્ણરૂપ અવસ્થાનું કારણભૂત બને છે, સુગંધિરૂ૫, સુરસરૂપ, સુસ્પર્શરૂપ અને સુખરૂપ અવસ્થાનું કારણભૂત બને છે, પણ એ પ્રકારનું ભેજન દુઃખરૂપ અવસ્થાને માટે ४।२९भूत मनतु नथी. 'एवामेव कालोदाई !' satarnी! ते औषधमिश्रित माननीम, 'जीवाणं पाणाइवायवेरमणे जाव पडिग्गहवेरमणे, कोहविवेगे, जाव मिच्छादसणसल्लविवेगे' प्रातिपात वि२भए, ( यावत् ) परियड विरमा, (આસક્તિને પરિત્યાગ) ક્રોધને ત્યાગ, અને મિથ્યાદર્શન શલ્ય પર્વતના પાપકર્મોને त्या, १२मातभा तो वोने ष्टमय मागे थे, परन्तु 'तओ पच्छा परिममाणेर
શ્રી ભગવતી સૂત્ર : ૫
Loading... Page Navigation 1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866