Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 847
________________ प्रमेयचन्द्रिका टीका श.७ उ.१० सू.४ अग्न्यारम्भकपुरुषद्वयक्रियावर्णनम् ८२९ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए, जाव नो दुक्खत्ताए भुजो सुज्जो परिणमइ' ततः पश्चात् स प्राणातिपातविरमणादिः परिणमन् परिणमन् सुरूपतया यावत्-सुवर्णतया सुगन्धितया, मुरसतया, सुस्पर्शतया, सुखतया नो दुःखतया भूयो भूयः परिणमति । अन्ते तदुपसंहरति-'एवं खलु कालोदाई ! जीवाणं कल्लाणा कम्मा जाव कज्जंति' हे कालोदायिन् ! एवं खलु उक्तयुक्त्या जीवानां कल्याणानि कर्माणि यावत्-कल्याणफलविपाकसंयुक्तानि क्रियन्ते भवन्ति ॥सू. ३॥ पूर्व शुभाशुभकर्माणि फलतो दर्शितानि, साम्प्रतमग्न्यारम्भक-पुरुषद्वय द्वारेण महाकर्मादीनामल्पत्व-बहुत्वं प्रदर्शयति-'दो भंते पुरिसा' इत्यादि । मूलम्-दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नणं सद्धिं अणिकायं समारभंति, तत्थ णं एगे महातपरूप होने के कारण उन्हें आदिमें कष्टमय प्रतीत होता है परन्तु 'तओ पच्छा परिणममाणे२ सुरूवत्ताए, जाव नो दुक्खत्ताए भुजोर परिणमई' जब उसके परिणाम भोगनेका समय आता है तब वह अपने परिणामकालमें सुखरूप में, सुवर्णरूपमें, सुगंधितरूपमें, सुरसरूपमें, सुस्पर्शरूपमें, तथा सुखरूपमें परिणमन करता रहता है दुःखरूपमें नहीं । (एवं खलु कालोदाई ! जीवाणं कल्लाणा कम्मा जाव कजति) अतः हे कालोदायिन् ! इस कथित युक्तिसे जीवोंके कल्याणकर्म यावत् कल्याण फलविपाक संयुक्त होते हैं ॥ सू० ३ ।। इस तरह शुभ और अशुभकौंको अपने२ फलसे युक्त प्रकट करके अब सूत्रकार अग्न्यारंभक पुरुषद्वयके दृष्टान्तसे महाकर्मादिकोंमें अल्पबहुत्वता दिखलाते हैं-'दो भंते ! पुरिसा' इत्यादि । सुरुवत्ताए, जाव नो दक्खत्ताए भुज्जोर परिणमई' न्यारे भर्नु परिणाम ભેગવવાને સમય આવે છે, ત્યારે તે પિતાના પરિણામકાળે સુરૂપરૂપે, સુંદર વર્ણરૂપે, સુરસરૂપે, સુસ્પર્શરૂપે તથા સુખરૂપે પરિણમન કરતો રહે છે– દુઃખરૂપે પરિણમન કરતો नथी. 'एवं खलु कालोदाई! जीवाणं कल्लाणा कम्मा जाव कज्जति' હે કાલેદાયી! આ રીતે જીવોનાં કલ્યાણકર્મો કલ્યાણફળરૂપ વિપાકવાળાં હોય છે. સૂ. ૩ આ રીતે શુભ અને અશુભ કર્મો પિતાપિતાના શુભ અને અશુભ ફલરૂપ વિપાકથી યુકત હોય છે એવું પ્રતિપાદન કરીને હવે સૂત્રકાર અગ્નિ આરંભક એ પુરુષોના દૃષ્ટાન્ત દ્વારા મહાકર્મ આદિમાં અલ્પ-બહુવનું પ્રતિપાદન કરે છે. 'दो भंते ! पुरिसा' त्याह શ્રી ભગવતી સૂત્ર : ૫

Loading...

Page Navigation
1 ... 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866