Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 853
________________ प्रमेयचन्द्रिका टीका श. ७उ. १०.४ अग्न्यारम्भक पुरुषद्वय क्रियावर्णनम् ८३५ つ 9 " C उज्ज्वलयति. 'एगे पुरिसे अगणिकार्य निव्वावेइ' एक: =अपरः पुरुषः अग्निकार्य निर्वापयति जलादिना विध्यापयति 'एएसि णं भंते दोण्डं पुरिसाणं कयरे पुरिसे महाकम्मतराए चेत्र' हे भदन्त ! एतयोः उपरिवर्णितयोः खलु द्वयोः पुरुषयोर्मध्ये कतरः पुरुषः कः पुरुषः महाकर्मतरकश्चैव अतिशयेन महत् कर्म= ज्ञानावरणीयादिकं यस्य स तथा महाकर्मयुक्त इत्य तथा ' महाकरियतराए चैत्र, महासवतराए चेव, महावेयणतराए चेव ?' महाक्रियतरकश्चव महत्यः क्रिया.=आरम्भिक्यादयो यस्य स तथा महाक्रियायुक्त इत्यर्थः महास्रवतरकश्चैव महान् आस्रवः = वृहत्कर्मबन्धहेतुभूतो यस्य स तथा महास्रवयुक्त इत्यर्थः, महावेदनतरकश्चैव महावेदनाजनक कपयुक्तो भवति कयरे वा पुरिसे अपकम्मतराए चेव, जाव अप्पवेयणतराए चव ?' कतरो वा पुरुषः अल्पकर्म तरकश्चैव अल्पकर्म युक्तः, यावत् - अल्पक्रियतरकश्चैव, अल्पास्रवतरक श्चैत्र, 'एगे पुरिसे अगणिकायं निव्वावेइ' और दूसरा एक पुरुष उस अग्निकाय को बुझादेवे तो (एएसिणं भंते ! दोन्हं पुरिसाणं कयरे पुरिसे महाकम्मतराएचेव' हे भदन्त ! इन दोनों पुरुषों के बीच में कौनसा पुरुष महाकर्मतरक- ज्ञानावरणीय आदि कर्म हैं अतिशय महान् जिसके ऐसा होगा - महाकर्मयुक्त होगा तथा 'महाकिरियतराए चेव, महासवतराए चेव, महावेयणतराए चेव' आरम्भिकी आदि महती क्रियाओंवाला होगा- महाक्रियायुक्त होगा, 'महासवत एचेव' वृहत्कर्म के बंध का हेतुभून आस्रववाला होगा, 'महावेयणतराएचेव' महती वेदना का जनक भूतकर्मयुक्त होगा ? तथा कयरे वा पुरिसे अप्पकम्मतराए चेव, जाव अप्पवेयणतराए चेव' कोनसा पुरुष अल्पकर्मतरक- अल्पकर्मयुक्त होगा, यावत् - अल्पक्रियातरक, अल्पआस्रवतमांथी मे पुरुष अग्निायने सजगावे छे, 'एंगे पुरिसे अगणिकार्य निव्वावेइ ' भने जीले पुरुष ते अग्निमायने गोसवे छे, 'ए ए सि णं भते ! दोहं पुरिसाणं करे पुरिसे महाकम्मतराए वेव' तो हे महन्त! ते भन्ने पुरुषोमांधी यो પુરુષ મહાકમ યુકત થશે–એટલે કે જેના જ્ઞાનાવરણીય આદિ કર્યાં મહાન હરો એવા થરો– भडान उर्मनो अध४ थरी 'महाकिरियतराए चेत्र, महासवतराए चेव, महावेयणतराए चेव' मा भिडी आदि महा डियागोवाणी थी, महा मानवयुक्त यथेએટલે કે અનેક કર્માંના બંધના કારણભૂત મહાઆસવવાળા થશે, અને મહાવેદનાવાળા थरी-भेटले } लारे वेहनाना ४ उभयुक्त थशे ? तथा 'कयरे वा पुरिसे अप्पकम्मतराए चेव, जात्र अप्पवेयणतराए चैत्र ?' કચેા પુરુષ અપકર્મયુકત, અલ્પ ક્રિયાયુકત, અલ્પ આાવયુકત અને અલ્પ વેદનાયુકત થશે ? १ શ્રી ભગવતી સૂત્ર : પ

Loading...

Page Navigation
1 ... 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866