Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८३२
भगवतीमत्रे कालोदायिन् ? तत्र खळु यः स पुरुषः अग्निकायम् उज्ज्वलयति स खलु पुरुषः महाकर्मतरश्चैव, यावत्-महावेदनतरश्चैव, तत्र खलु यः स पुरुषः अग्निकायम् निर्वापयति, स खलु पुरुषः अल्पकर्मतरश्रव यावत्-अल्पवेदनतरश्चैव । तत् केनार्थेन भदन्त ! एवमुच्यते-तत्र खलु यः स पुरुषः यावत्अल्पवेदनतरश्चैव ? कालोदायिन् ! तत्र खलु यः स पुरुषः अग्निकायम् निव्वावेइ] वह कि जिसने अग्नि जलाई है या वह कि जिसने अग्नि बुझाई है ? [कालोदाई] हे कालोदायिन ! तत्थ णं जेसे पुरिसे अगणिकायं उज्जालेह, से णं पुरिसे महाकम्मतराए चेव, जाव महावेयणतराए चेव] उन दोनों सदृशभाण्डपात्रादि उपकरणवाले पुरुषों में से वह पुरुष ही महाकर्मवाला यावत् महावेदनावाला होगा कि जिसने अग्निजलाया है। [तत्थ णं जेसे पुरिसे अगणिकायं निव्वावेइ, से णं पुरिसे अप्पकम्मतराए चेव, जाव अप्पवेयणतराए चेव तथा वह पुरुष कि जिसने अग्नि बुझाई है, वह अल्पकर्मवाला यावत् अल्पवे. दनावाला होगा। से केणटेण भंते ! एवं बुच्चड, तत्थ णं जेसे पुरिसे जाव अप्पवेयणतराए चेव] हे भदन्त ! ऐसा आप किस कारणसे कहते हैं कि जिस पुरुषने अग्नि जलाई है वह तो महाकर्मवाला यावत् महावेदनावाला होगा तथा जिस पुरुषने अग्नि बुझाई है वह अल्पकर्मवाला यावत् अल्पवेदनावाला होगा? [ कालोदाई ] हे कालोदायिन् ! [ तत्थ णं जेसे पुरिसे अगणिकायं मशिन मासना। महाभ साहिवाणे शे? (कालोदाई) 3 sal ! (तत्थ ण जे से पुरिसे अगणिकायं उज्जालेइ, सेणं पुरिसे महाकम्मातराए
चेव, जाव महावेयणतराए चेव) ते भन्ने समान मां-पात्र मा ५४२ वाणा પુરુષમાંથી જેણે અગ્નિ પ્રજવલિત કર્યો હોય છે, તે પુરુષ મહાકર્મ, મહાકિયા, મહા આસવ અને મહાનાયુકત થશે.
(तत्थ णं जे से पुरिसे अगणिकाय निव्वावेइ से णं पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव) तथा पुरुष भनि यी छे, ते ६५ કર્મવાળ, અપ કિયાવાળે અને અ૫ વેદનાવાળે થશે.
(से केणद्वेणं भंते ! एवं वुच्चइ, तत्थणं जे से पुरिसे अप्पवेयणतराए चेव?) ભદન્ત ! આપ શા કારણે એવું કહે છે કે જે પુરુષે અગ્નિ સળગાવ્યું છે તે ભડાકર્મ આદિથી યુકત થશે, અને જે પુરુષે અગ્નિ બુઝાવી છે તે અલ્પકર્મ, અલ્પવેદના माहिया युत यश ? (कालोदाई) सहायी ! (तत्थणं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरायं पुढविकायं समारंभइ, बहुतरायं आउकायं
શ્રી ભગવતી સૂત્ર : ૫