Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 836
________________ ८१८ भगवतीमत्रे पापफलविपाकसंयुक्तानि क्रियन्ते । अस्ति खलु भदन्त ! जीवानां कल्याणानि कर्माणि कल्याणफलविपाकसंयुक्तानि क्रियन्ते ? हन्त,. अस्ति, कथं खलु भदन्त ! जीवानां कल्याणानि कर्माणि यावत् क्रियन्ते ? कालोदायिन् ! तत् यथा नाम कश्चित् पुरुषः मनोज्ञं स्थालीपाकशुद्धम् जीवाणं पावाकम्मा पावफलबिवागसंजुत्ता कज्जंति ) इस तरहसे हे कालोदायिन् ! जीवोंके पापकर्म पापफलविपाक घाले होते हैं। (अस्थि ण भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कज्जति) हे भदन्त ! जीवोंके कल्याणकर्म शुभकर्म क्या शुभफलरूप विपाकवाले होते हैं ? (हंता, अस्थि) हां, कालोदायिन् ! होते हैं ? (कहं गं भंते ! जीवाणं कल्लाणकम्मा कल्लाणफलविवागसंजुत्ता कज्जति)हे भदन्त ! जीवोंके कल्याणकर्म कल्याणफलरूप विपाकवाले कैसे होते हैं । (से जहा नामए केई पुरिसे मणुण्णं थालीपागसुद्ध अट्ठारसवंजणाउलं ओसहमिस्सं भोजणं भुजेजा तस्स णं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए, सुवन्नत्ताए जाव सुहत्ताए, नो दुक्खत्ताए भुजो भुजो परिणमइ एवामेव कालोदाई! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे ) जैसे कोई पुरुष मनोज्ञभोजनको जो कडाही आदिमें अच्छी तरह से पकाया गया हो कालोदाई ! जीवाणं पावाकम्मा पावफलविवाग संज्जुत्ता कज्जति) यी! આ રીતે છાનાં પાપકર્મો પાપફલ વિપાકવાળા – દુઃખરૂપ વિપાકવાળાં– હેાય છે. (अत्थिणं भंते ! जीवाणं कल्लागा कम्मा कल्लाणफलविवागसंज्जुत्ता कन्नति?) હે ભદન્ત! જીવોના કલ્યાણકર્મો–(શુભક) શું કલ્યાણુફળરૂપ- (શુભફળરૂપ) વિપાકવાળાં डाय छ? (हंता, अत्थि) , सोयी! wोना शुभी शुभ७३५ विti डाय छे. (कहणं भंते ! जीवाणं कल्लाणकम्मा कल्लाणफलविवागसंजुत्ता कन्जति?) हे स६-! ७वानां शुमा शत शुम॥३५ qिuisini जाय छे ? (से जहा नामए केइ पुरिसे मणुण्णं थालीपागसुद्ध अट्ठारसवंजणाउल ओसहमिस्स भोजणं भुजेज्जा - तस्सणं भोयणस्स आवाए नो मद्दए भवइ, तो पच्छा परिणममाणे परिणममाणे सुरूवत्ताए, सुवन्नत्ताए जाव सुहत्ताए, नो दुक्खत्ताए भुजो मुजो परिणमइ, एवामेव कालोदाई ! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे ) 3 यी ! पुरुष ४ाडी माहिमा सारी रीते પકાવવામાં આવ્યું છે એવું, ૧૮ પ્રકારના શાક આદિ વ્યંજનવાળું, મનેઝ ભોજન શ્રી ભગવતી સૂત્ર : ૫

Loading...

Page Navigation
1 ... 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866