Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१०
भगवतीसूत्रे
केsपि समर्थाः भवेयुरिति भावः । किन्तु 'एगंसिणं पोग्गलत्थिकार्यसि रूविकार्य सि अकासि चकिया केई आसइत्तए वा, सइत्तए वा, जाव तुयट्टित्तए वा ?" एकस्मिन् खलु पुद्गलास्तिकाये अजीवकाये शक्नुयुः अवश्यं समर्थाः भवेयुः केचित् पुरुषाः आसितुं वा, शयितुं वा, यावत् स्थातुं वा निपत्तुं वा, स्ववर्तयितुं वा ? तस्य हि पुद्गलास्तिकायस्य अजीवत्वेऽपि रूपितया तत्रोपवेशनादिकं कर्तुं समर्था भवेयुरितिभावः । कालोदायी पृच्छति - 'एयंसि णं भंते ! पोरगत्थिकार्यसि रूविकार्यसि, अजीवकार्यसि' हे भदन्त ! एतस्मिन खलु पुद्गलास्तिकाये रूपिकाये अजीबकाये 'जीवाणं पात्रा कम्मा पावफलविचागसंजुत्ता कज्जति ?' जीवानां जीवसम्बन्धीनि पापानि पापजनका
नहीं हो सकता है । किन्तु ' एगंसि णं पोग्गलत्थकार्य सि अजीवकार्यसि चकिया केई आसहत्तए वा, सइत्तए वा जाव तुयद्वित्तए वा' एक जो पुद्गलास्तिकाय है कि जो रूपीकाय और अजीवकाय है उसमें प्राणी बैठने के लिये, शयन करने के लिये, यावत् - ठहरने के लिये, नीचे बैठने के लिये, तथा करवट बदलने के लिये अवश्य समर्थ हैं। क्यों कि यह पुद्गलास्तिकाय अजीवरूप एवं रूपीकाय रूप है- इसलिये उसमें प्राणी जन बैठने की, सोने की तथा ठहरने आदि की क्रिया कर सकते हैं । अब कालोदायी पूछते हैं- 'एयसि णं भंते! पोरगलत्थिकार्यसि रूविकार्य सि अजीवकार्यंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ? ' हे भदन्त ! इस पुद्गलास्तिकाय में जो कि रूपीकायरूप और अजीवउपवेशन (ञेसवानी डिया) आदि खाने समर्थ हो शस्तो नथी. परंतु 'एगंसि णं पोगलत्थिकार्यसि रूविकार्यसि अजीवकार्यंसि चक्किया केइ आसइत्तए वा, सनए वा, जात्र तुयद्वितए वा' उपाय भने अवश्य ने युङ्गसास्तिप्राय छे, તે એકમાં જ કાઇપણ જીવ બેસવાને, ઉઠવાને. સૂવાને, રહેવાને તથા પામુ` બદલવાને અવશ્ય સમર્થ હોય છે, કારણ કે આ પુદ્ગલાસ્તિકાય અજીવરૂપ અને રૂપીકાયરૂપ છે, તેથી તેમાં જીવે બેસવાની, ઉડવાની, સૂવાની આદિ ક્રિયા કરી શકે છે.
हुवे असोदायी महावीर अमुने सेवा प्रश्न पूछे छे - 'एयंसि णं भंते ! पोग्गलन्थिकार्यसि रूविकार्यंसि अजीवकार्यसि जीवाणं पात्राकम्मा पावफलविवागसंजुत्ता कजंति ? ' हे लहन्त ! ३यीयय भने अलवाया गयाસ્તિકાયમાં, જીવેાના પાપજનક કર્યું કે જે પાપના દુઃખરૂપ વિષાક (ફળ)થી યુકત હાય
શ્રી ભગવતી સૂત્ર : પ