Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 826
________________ ८०८ भगवतीस्ने अजीवतया पनवेमि' तत्र खलु पञ्चास्तिकायेषु मध्ये अहं चतुरः अस्तिकायान् अजीवकायान अजीवतया प्रज्ञापयामि तहेव जाव एगं च णं अहं पोग्गलस्थिकार्य रूविकाय अजीवकायं पनवेमि' तथैव यावत्, यावत्पदेन तद्यथा-धर्मास्तिकायम्, अधर्मास्तिकायम्, आकाशास्तिकायम्, पुद्गलास्तिकायम, एकं च खलु जीवास्तिकायम् अरूपिकायम्, प्रज्ञापयामि, तत्र खलु चतुरः अस्तिकायान् अरूपिकायान् प्रज्ञापयामीति । एकं च खलु अहं पुद्गलास्तिकाय रूपिकायम् अजीवकाय प्रज्ञापयामि । 'तए णं से कालोदाई समणं भगवं महावीरं एवं ग्रहण हुआ है। 'तत्थ गं अहं चत्तारि अस्थिकाए अजोवकाए अजीवतया पनवेमि' इनमें जो धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय एवं पुद्गलास्तिकाय ये चार अस्तिकाय हैं, ये अजीवकाय हैं और इन्हें हमने अजीवरूप से प्रतिपादित किया है। तात्पर्य कहने का यह है कि अस्तिकाय पांच कहे गये हैं- सो इनमें से 'अजीवकाया धर्माधर्माकाशपुद्गलाः' धर्मास्तिकाय-आदि चार अस्ति काय अजीवकायरूप हैं। अतः ये अजीवरूप से प्रतिपादित हए हैं। 'तहेव जाव एगंच णं अहं पोग्गस्थिकाय रूविकाय पनवेमि' तथा जो पुद्गलास्तिकाय है वह अजीवकाय होते हुए भी रूपिकायरूप है-शेष तीन अस्तिकाय रूपिकायरूप नहीं हैं अरूपिकायरूप हैं । इसी तरह से जीव भी अरूपिकायरूप हैं। क्योंकि मूलतः इन सब अरूपिकायों में रूपादि पुद्गल के गुण नहीं पाये जाते हैं। 'तए णं से कालोदाई समणं भगवं महावीरं एवं वयासी' इसके बाद उस 'तत्थण अहं चत्तारि अस्थिकाए अजीवकाए अजीवतया पनवेमि' तेमांना ધમસ્તિકાય, અધર્માસ્તિકાય, આકાશાસ્તિકાય અને પુદગલાસ્તિકાય, એ ચાર અસ્તિકા અછવકાય છે, તેથી તેમનું મેં અછવરૂપે પ્રતિપાદન કર્યું છે. કહેવાનું તાત્પર્ય એ છે કે मस्तिय पांय या छे. तेभांथी 'अजीवकाया धर्माधर्माकाशपुदगला' मास्तिय આદિ ચાર અસ્તિકાય અવકાયરૂપ છે, તેથી તેમનું અજવરૂપે પ્રતિપાદન કરાયું છે. 'तहेव जाव एग च ण अहं पोग्गलत्थिकायं रूविकाय पन्नवेमि' तथा પુદગલાસ્તિકાય છે તે અછવકાય તેવા છતાં પણ રૂપી કાયરૂપ છે, બાકીના ત્રણ અસ્તિકાય રૂપી કાયરૂપ નથી- પણ અરૂપીકાયરૂપ છે. એ જ પ્રમાણે જીવ પણ અરૂપીકાયરૂપ છે. કારણ કે મૂલતઃ આ બધાં અરૂપીકામાં રૂપાદિ ગુગલના ગુણ રહેલા होत नका. 'तएणं से कालोदाई समण भगव' महावीरं एवं वयासी-" ત્યારબાદ કાલેદયીએ શ્રમણ ભગવાન મહાવીરને આ પ્રમાણે પ્રશ્ન પૂછ્યું શ્રી ભગવતી સૂત્ર : ૫

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866